________________
भजन प्र. कल्प
॥ १६०॥
Jain Education Inte
जह सिद्धाण पट्टा, तिलोयचूडामणिमि सिद्धिपए । आचंद्रसूरियं तह, होउ इमा सुपत्ति ॥ १ ॥ (आर्या )
जद सम्गस्स पट्टा, समत्थलोयस्स मज्झयारंमि ।
॥५॥ (,, )
"
""
"
""
जह मेरुरूस पट्टा, दीवसमुद्दाण मज्झयारंमि । जह जंबुस्स पट्टा, जंबुद्दिवाण मज्झयारंमि । जह लवणस्स पट्ठा, समत्थउदहीण मज्झयारंमि । इति पठित्वाऽक्षतान् त्रिः क्षिपेत्, पुष्पाञ्जलींश्च क्षिपेत् ततः प्रवचनमुद्रया सूरिणा धर्मदेशना कार्या, ततः सङ्घदानं मुखोद्घाटनं दिनत्रयं पूजा अष्टाह्निकापूजा वा तत्रापि प्रशस्तदिवसे ३|५| स्नात्रं कृत्वा जिनवलिं विधाय भूतबलिं प्रक्षिप्य चैत्यवन्दनं विधाय कङ्कणमोचनाद्यर्थं प्रतिष्ठा देवता विसर्जन कायोत्सर्गः चतुर्विंशतिस्तव चिन्तनं तस्यैव पठनं श्रुतदेवी १, शान्ति
,
उन्मृष्टरिष्टदुष्ट- ग्रहगतिदुःस्वप्न दुर्निमित्तादि । संपादित हितसम्प - नामग्रहणं जयतु शान्तेः ॥ १॥ ( आर्या )
29
""
"
"
For Private & Personal Use Only
"
"
"
""
""
"
""
39
دو
"
"
॥२॥ (१)
11311 (,,)
11811 (,,)
क्षेत्र०, वैया० कायोत्सर्गः, ततः सौभाग्यमन्त्रन्यासपूर्वकं मदनफलोत्तारणं, स च - ॐ अवतर २' इत्यादि ततो नन्द्यावर्त्त पूजनं विसर्जनं च ॐ विसर २ स्वस्थानं गच्छ २ स्वाहा' नन्द्यावर्त्तविसर्जनमन्त्रः । ॐ विसर २ प्रतिष्ठादेवते ! स्वाहा' इति प्रतिष्ठा देवताविसर्जनमन्त्रः । प्रतिष्ठावृत्तौ द्वादशमासिकस्नपनानि कृत्वा पूर्णे वत्सरे अष्टाह्निका विशेषः, पूजां च विधाय आयुर्ग्रन्थि निबन्धयेत् ; उत्तरोत्तरपूजा च यथा स्यात्तथा विधेयम् एवम्-
॥ १६०॥
nelibrary.org