________________
अञ्जम प्र.कल्प
॥१५९॥
त्रिपञ्चसप्तवारान् सर्वाङ्गं प्रतिमां स्पृशेत् चक्रमुद्रया, सामान्ययति प्रति मन्त्रो यथा-"धीरे २ जयवीरे सेगवीरे महावीरे जये विजये जयन्ते अपराजिते साहा" अयं प्रतिष्ठामन्त्रः, ततो दधिभाण्डकादर्शकदर्शनं दृष्टेश्चक्षुरक्षणाय सौभाग्याय स्थैर्याय च समुद्रा मन्त्रा न्यसनीयाः, "ॐ अवतर २ सोमे २ कुरु २ बग्गु २” इत्यादिकं ततः सौभाग्यमद्रादर्शनं १, सुरभिमुद्रा, २, प्रवचनमुद्रा, ३, कृताञ्जलिः, ४, गरुडा पर्यन्ते पुनरप्यवमननं (प्रोक्षणं) स्वीभिः, इह च स्थिरप्रतिमाधः घृतवर्तिकाश्रीखण्डतन्दुलयुतपश्चधातुकं कुम्भकारचक्रमृत्तिकासहितं पूर्वमेव बिम्बनिवे
समये न्यसेत , ततः "ॐ स्थावरे तिष्ठ २ स्वाहा” इति स्थिरीकरणमन्त्रो न्यसनीयः चलप्रतिष्ठायां तु नैषः,
नवरं चलप्रतिमाधः सशिरस्कदर्भो वालुका च प्रथमत एवं वामाङ्गे न्यसनीया, तत्र च-"ॐ जये श्री ही सभडे नम" X| इति मन्त्रश्च न्यस्यः, ततः पद्ममुइया रत्नासनस्थापन कार्यमिति वदता यथा-'इदं रत्नमयमासनमलङ्कर्वन्तु इहोपविष्टा
भव्यानवलोकयन्तु हृष्टदृष्टया जिनाः स्वाहा,' ततः 'ॐ ह्मये गन्धान प्रतीच्छन्तु स्वाहा, ॐ ह्मये पुष्पाणि गृह्णन्तु स्वाहा, ॐ मये धूपं भजन्तु स्वाहा, ॐ ह्मये भूतबलि जुषन्तु स्वाहा', ॐ मये सकलसवालोककर ! अवलोकय भगवन् ! अवलोकय स्वाहा' इति पठित्वा पुष्पाञ्जलित्रयं क्षिपेत् , ततो वस्त्रालङ्कारादिभिः समस्तपूजा माइसाडी कणिकामेषश्च पुष्पारोपणं बल्यादिश्च मौरिंडामुंहालियप्रभृतिको दीयते, ततो लवणावतारणं आरात्रिकस्यावतारणं मङ्गलप्रदीपस्य
कारणं, ततः सङ्केन सहितः चैत्यवन्दनं कायोत्सर्गाः श्रुतदेव्यादीनां 'मुयसंतिखेतपवयणाईणं' तिवचनात शक्रस्तवपाठः शान्तिस्तवभणनं, ततोऽखण्डाक्षताञ्जलिभृतलोकसमेतेन मङ्गलगाथापाठः कार्यः नमोऽर्हत्सिद्धाचार्येत्यादिपूर्वक यथा
%%A486369345
॥१५९॥
Jain Education in
For Private & Personal use only
Indinelibrary.org