________________
अञ्जन प्रे. कल्प
॥१५८॥
विश्वाशेपमुवस्तुषु मन्त्राऽजस्रमधिवसति बसतौ । सेमामयतरंतु श्री-जिनत नुमधिवासनादेवी ॥१॥ (आर्या) यद्वा-पातालमन्तरिक्षं. भवनं वा या समाश्रिता भवने । साधावतरतु जैनी, प्रतिमामधिवासनादेवी ॥२॥ (..) ततः श्रुतदेवी २ शान्ति ३ अम्बा ४ क्षेत्रदेवी ५ शासनदेवी ६ समस्तवेया० ७ कायोत्सर्गाः।
या पाति शासन जैन, सद्यः प्रत्यूहनाशिनी । साऽभिप्रेतसमृदयर्थ, भूयाच्छासनदेवता ॥१॥ (अनु.) ।
पुनरपि धारणापविश्य कार्या मूरिणा, 'स्वागता निनाः सिद्धाः' इत्यादिनेति ॥ अधिवासनाविधिरयम्-अधिवासना रात्रौ, दिवा प्रतिष्ठा प्रायसः कार्या, इतरथाऽपि कश्चित्कालं स्थित्वा विभिन्ने प्रतिष्ठालग्ने प्रतिष्ठा विधेया, तत्र प्रथमं शान्तिबलिः चैत्यवन्दनं प्रतिष्ठादेवतायाः कायोत्सर्गः चतुर्वि| शतिस्तवचिन्तनं, ततः स्तुतिदानम्___यदधिष्ठिताः प्रतिष्ठाः, सर्वाः सर्वास्पदेषु नन्दन्ति । श्रीजिनविम्ब सा विशतु, देवता सुप्रतिष्ठमिदम् ॥१॥
शासनदेवी १ क्षेत्रदेवी २ समस्तवेया० ३, धूफ्युरिक्षप्याच्छादनमपनयेत् लग्नसमये, ततो घृतभाजनमग्रे कृत्वा सौवीरकघृतमधुशर्कराभृतरूप्यवर्ति कायां सुवर्णशलाकया प्रतिमानेत्रोन्मीलनं वर्णन्यासपूर्वकं, या -हाँ ललाटे, श्री नयनयोः, हाँ हृदये, रै सर्वसन्धिषु, श्ली सिंहासने विलिख्य प्राकारेण वेष्टयेत्रिगुणं व्योम्नि अन्ते क्रौं समालिखेत् , | प्राकारः कुम्भकेन न्यासः शिरसि अभिमन्त्रितवासदानं दक्षिणकणे श्रीखण्डादिचचित आचार्यमन्त्रन्यासः, प्रतिष्ठामन्त्रेण
।॥१५८॥
Jain Education
a
l
For Private & Personal Use Only
inelibrary.org