SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ अञ्जन प्र.कल्प ।।१५३॥ SASARASHRA सदोषधिस्नानम् - * सहदेव्यादिसदौपधि-वर्गेणोद्वर्तितस्य विम्बस्य । सन्मिश्रं बिम्बोपरि, पतज्जलं हरतु दुरितानि ॥ ६॥ (आर्या) मलिकास्नानम्सुपवित्रमूलिकावर्ग-मर्दिते तदुदकस्य शुभधारा । विम्बेऽधिवाससमये, यच्छतु सौख्यानि निपतन्ती ॥ ७ ॥ (,) | प्रथमाष्टकवर्गस्नानम्नानाकुष्ठाद्यौषधि-सन्मुष्टे तयुत पतनीरम् । विम्बे कृतसन्मन्त्रं, कौघं हन्तु भव्यानाम् ॥ ८॥ द्वितीयाष्टकवर्गस्नानम्मेदाधौषधिभेदो-ऽपरोऽष्टवर्गः सुपन्त्रपरिपूतः । निपतन् बिम्बस्योपरि, सिद्धिं विदधातु भव्य नने ॥९॥ (,) ततः सूरिरुत्थाय गरुडमुद्रया मुक्ताशुक्तिमुद्रया, परमेष्ठिमुद्रया, वा प्रतिष्ठाप्य देवताऽऽद्वानं तदग्रतो भूत्वा ऊर्ध्वः | सन् करोति-"ॐ नमोऽर्हत्परमेश्वराय चतुर्मुखपरमेष्टिने त्रैलोक्यगतायाष्टदि ग्यभागकुमारीपरिपूजिताय देवाधिदेवाय दिव्यशरीराय त्रैलोक्यमहिताय आगच्छ २ स्वाहा" इत्यनेन । दिकपालाश्चाहूयन्ते-" ॐ इन्द्राय सायुधाय सवाहनाय इह जिनेन्द्रस्थापने आगच्छ २ स्वाहा १, ॐ अग्नये सायुधाय आगच्छ २ स्वाहा” इत्यादिना शेषाणामप्याहानं कुर्यात् , पुष्पाणामञ्जलिक्षेपश्च । SS85878INSAR । ॥१५३॥ 34 Jain Education Inter For Private & Personal use only Pahelibrary.org
SR No.600016
Book TitlePratishthakalpa Anjanshalakavidhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Surat
Publication Year
Total Pages340
LanguageDevnagri, Gujarati
ClassificationManuscript, Ritual_text, Vidhi, Devdravya, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy