________________
अञ्जन प्र.कल्प
।।१५३॥
SASARASHRA
सदोषधिस्नानम् - * सहदेव्यादिसदौपधि-वर्गेणोद्वर्तितस्य विम्बस्य । सन्मिश्रं बिम्बोपरि, पतज्जलं हरतु दुरितानि ॥ ६॥ (आर्या)
मलिकास्नानम्सुपवित्रमूलिकावर्ग-मर्दिते तदुदकस्य शुभधारा । विम्बेऽधिवाससमये, यच्छतु सौख्यानि निपतन्ती ॥ ७ ॥ (,) | प्रथमाष्टकवर्गस्नानम्नानाकुष्ठाद्यौषधि-सन्मुष्टे तयुत पतनीरम् । विम्बे कृतसन्मन्त्रं, कौघं हन्तु भव्यानाम् ॥ ८॥
द्वितीयाष्टकवर्गस्नानम्मेदाधौषधिभेदो-ऽपरोऽष्टवर्गः सुपन्त्रपरिपूतः । निपतन् बिम्बस्योपरि, सिद्धिं विदधातु भव्य नने ॥९॥ (,)
ततः सूरिरुत्थाय गरुडमुद्रया मुक्ताशुक्तिमुद्रया, परमेष्ठिमुद्रया, वा प्रतिष्ठाप्य देवताऽऽद्वानं तदग्रतो भूत्वा ऊर्ध्वः | सन् करोति-"ॐ नमोऽर्हत्परमेश्वराय चतुर्मुखपरमेष्टिने त्रैलोक्यगतायाष्टदि ग्यभागकुमारीपरिपूजिताय देवाधिदेवाय दिव्यशरीराय त्रैलोक्यमहिताय आगच्छ २ स्वाहा" इत्यनेन । दिकपालाश्चाहूयन्ते-" ॐ इन्द्राय सायुधाय सवाहनाय इह जिनेन्द्रस्थापने आगच्छ २ स्वाहा १, ॐ अग्नये सायुधाय आगच्छ २ स्वाहा” इत्यादिना शेषाणामप्याहानं कुर्यात् , पुष्पाणामञ्जलिक्षेपश्च ।
SS85878INSAR
।
॥१५३॥
34
Jain Education Inter
For Private & Personal use only
Pahelibrary.org