________________
अञ्जन प्र.कल्प
॥१५२॥
"ॐ नमो यः सर्वतो मे मेदिनी पुष्पवती पुष्पं गृह २ स्वाहा" इति पुष्पाधिवासनामन्त्रः । "ॐ नमो यः सर्वतो बलिं दह २ महाभूते तेजोऽधिपते धु धु धूपं गृह्न २ साहा" धूपाभिमन्त्रणमन्त्रः ।
ततः पञ्चरत्नकग्रन्थिरमुल्यां (दक्षिणस्यां) वध्यते ततः पञ्चमङ्गलसूचकं मुद्रामन्त्राधिवासितैर्जलादिद्रव्यैर्गीततूर्यपूर्वकं सुकुशलस्नात्रकारैः स्नात्रकरणं, तद्यथा हिरण्य कलशचतुष्टयस्नानम् - सुपवित्रतीर्थनीरेण, संयुतं गन्धपुष्पसम्मिश्रम् । पततु जलं बिम्बोपरि, सहिरण्यं मन्त्रपरिपू तम् ॥ १॥ (आर्या)
सर्वस्नात्रेप्यन्तरा शिरसि चन्दनटिक्ककं पुष्पारोपणं धूपश्च १। पञ्चरत्नजलस्नानम्नानारत्नौधयुतं, सुगन्धिपुष्पाधिवासितं नीरम् । पतताद्विचित्रवर्ण मन्त्राढयं स्थापनाविम्बे ॥२॥
कषायस्नानम्प्लक्षाश्वत्थोदुम्बर-शिरीषछल्ल्यादिकल्कसन्मृप्टे । बिम्बे कषायनीरं, पततादधिवासितं जैने ॥३॥ __ मृत्तिकास्नानम्पर्वतसरोनदीसङ्गमादि-मृद्भिश्च मन्त्रपूनामिः । उद्वर्त्य जैनबिम्ब, स्नपयाम्यधिवासनासमये ॥४॥
पञ्चगव्यस्नानम्जिनविम्बोपरि निपतद्-घृतदधिदुग्धादिद्रव्यपरिपूतम् । दर्भोदकसंमिश्र, पञ्चगव्यं हरतु दुरितानि ॥५॥ (,,)
RAGARAAGIRITUAL
॥१५२॥
Jain Education in
Far Private & Personal Use Only
Minelibrary.org