SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ अञ्जन प्रकल्प ॥१५॥ तत:-"ॐ नमो अरिहंताणं, ॐ नमो सिद्धाणं, ॐ नमो आयरियाणं, ॐ नमो उवज्झायाणं, ॐ नमो लोए सब्यसाहूणं, ॐ नमो आगासगामीणं, ॐ हः क्षः नमः" इति शुचिविद्या, अनया त्रिपञ्चसप्तवारानात्मानं परिजपेत् , ततः स्लपकारानभिमन्व्याभिमन्त्रितदिशा बलिप्रक्षेपणं धूपसहितं सोदकं क्रियते, "ॐ हीं वीं सौंपद्रवं बिम्बस्य रक्ष रक्ष स्वाहा” इत्यनेन एकविंशतिवारान् पठित्या बल्यभिमन्त्रणं, कुसुमाञ्जलिक्षेपः--- अभिनत्र सुगन्धिविकसित-पुष्पौषभृता सुधृपगन्धादया। विम्बोपरि निपतन्ती, सुखानि पुष्पाञ्जलिः कुरुताम् ॥१॥ ___ तदनन्तरमाचार्येण मध्याछुलीद्वयोर्कीकरणेन तर्जनीमुद्रा रौद्रदृष्टया देया, तदनन्तरं वामकरे जलं गृहीत्वा प्रतिमा छण्टनीया, ततस्तिलकं पूजनं च प्रतिमायाः अद्गरमुद्रादर्शनम् अक्षतभृतस्थालदानं वज्रगरुडादिमुद्राभिविम्बस्य वज्ररक्षामन्त्रेण (वलिमन्त्रेण ) " ॐ ह्रीँ श्वी" इत्यादिना काचं करणीयं दिग्बन्धाश्चानेनैव त्रिविः पठनेन, श्रावकाः सप्तधान्यं (मुष्टिप्रायेण ) सण १, लाज २, कुलत्थ ३, यत्र ४, कगु ५, उडद ६, सर्पप ७ रूपं प्रतिमोपरि क्षिपन्ति, जिनमुद्रया कलशाभिमन्त्रणं जलाधभिमन्त्रणम् । जलाधभिमन्त्रणमन्त्राश्चैते "ॐ नमो यः सर्वशरीरावस्थिते महाभूते आ ३ आप ४ ज ४ जलं गृह स्वाहा" इति जलाभिमन्त्रणमन्त्रः । "ॐ नमो यः सर्वशरीरावस्थिते पृथु २ गन्धान गृह ३ वाहा" इति गन्धाधिवासनमन्त्रः । सर्वाधिचन्दनसमालम्भनमन्त्रश्च । ॥१५॥ Jain Education Intega For Private & Personal Use Only Milinelibrary.org
SR No.600016
Book TitlePratishthakalpa Anjanshalakavidhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Surat
Publication Year
Total Pages340
LanguageDevnagri, Gujarati
ClassificationManuscript, Ritual_text, Vidhi, Devdravya, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy