SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ अञ्जन प्र.कल्प ॥१५॥ अथानः संप्रवक्ष्यामि, प्रतिष्ठालक्षणं स्फुटम् । जिनशास्त्रानुसारेण, नवा वीरं जिनोत्तमम् ॥१।। (अनु.) इह तावदादौ निष्पन्न बिमस्य महोत्सवेन शुभवारतिथिनक्षययोगेषु आयतने प्रतिष्ठास्थाने कृतविचित्रवस्त्रोल्लोचे पूर्वोत्तरदिगभिमुखस्य स्थापना, जघन्यतोऽपि हस्तशतप्रमाणक्षेत्रशुद्धिः, तत्र च गन्धोदकपुष्पप्रकरादिभिः सत्कारः, अमारिघोषणं, राजपुर छन, विज्ञानिकसन्माननं, सङ्घातानं, महोत्सवेन पवित्रस्थानाजलानयनं, वेदिकार चना, दिवालस्थापन, स्नपनकाराश्च समुद्राः, सकगाः , अक्षताङ्गाः, दक्षाः, अझतेन्द्रियाः, कृतबिम्बस्थापनानन्तरं श्रीखण्डरसेन लगटे 'ॐ हाँ,' हृदये 'ॐ हौँ,' जान्योः 'हो,' पादयोः 'ह्म,' इति बीजाक्षरा न्यसनीयाः, “ॐ नमोऽयं प्रतीच्छन्तु पूजां गृह्णन्तु जिनेन्द्राः स्वाहा” इति कवचरक्षा, अखण्डितोज्ज्वल वेषा, उपोषिता, धर्मबहुमानिनः, कुलजाश्चत्वारः करणीयाः, तत्रैव मङ्गलाचारपूर्वकमविधवाभिश्चतुःप्रभृतिभिः प्रधानोउज्वलने पथ्याभरणाभिर्विशुद्धशीलाभिः सकङ्कणहस्ताभिनारीभिः पञ्चरत्नकपायमाङ्गल्यमृत्तिकाम्रलिकाऽष्टवर्ग पौंपध्यादीनां वर्त्तनं कारगीय क्रमेण, ततो भूतबलिपूर्वकं विधिना पूर्वप्रतिष्ठिाप्रतिमास्नान, ततः सूरिः प्रत्यग्रवस्त्रपरिधानः स्नात्रकारयुक्तः शुचिरुपोषितो भूत्वा पूर्व प्रतिमाग्रतश्चतुर्विधश्रमणसङ्घसहितोऽधिकृतस्तुत्या देववन्दनं करोति, ततः शान्तिनाथ-श्रुतदेवी-शासनदेवी-अम्बिका-ऽच्छुप्ता-समस्तवैयावृत्त्यकराणां कायोत्सर्ग, ततः सरिः कङ्कणमुद्रिकाहस्तः सदश वस्त्रपरिधानः आत्मनः सकलीकरणं, शुचिविद्यां चारोपयति, तच्वेदम् - 'ॐ नमो अरिहंताणं हृदये, ॐ नमो सिद्धाणं शिरसि, ॐ नमो आयरियाणं शिखायां, ॐ नमो उवज्झायाणं कवचं, ॐ नमो लोए सव्यसाहणं अव" विस्त्रिमन्त्रन्यासः ।। इति सकलीकरणम् ॥ ॥१५०॥ Jain Education in For Private & Personal Use Only Mainelibrary.org
SR No.600016
Book TitlePratishthakalpa Anjanshalakavidhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Surat
Publication Year
Total Pages340
LanguageDevnagri, Gujarati
ClassificationManuscript, Ritual_text, Vidhi, Devdravya, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy