________________
अञ्जन
प्र. कल्प
॥ १४९ ॥
३८
Jain Education Intel
+ सकलीकरणविधिः- “ ॐ नमो अरिहंताणं हृदयं रक्ष रक्ष, ॐ नमो सिद्धाणं ललाटं रक्ष रक्ष, ॐ नमो आयरियाणं शिवां रक्ष रक्ष, ॐ नमो उवज्झायाणं कवचं सर्वशरीरं रक्ष रक्ष, ॐ नमो लोए सव्वसाहूणं अत्रम् रक्ष रक्ष " आ प्रमाणे सर्व ठेकाणे आचार्य णवार मन्त्रन्यास करवो. इति सकलीकरणविधिः ।
शुचिविद्याः- “ ॐ नमो अरिहंताणं, ॐ नमो सिद्धाणं, ॐ नमो आयरियाणं, ॐ नमो उवज्झायाणं, ॐ नमो लोए सव्वसाहूणं । सात वार गणवी.
*ॐ नमो आगासगामीणं, ॐ नमो चारणलद्वीणं, ॐ 'हः क्षः नमः, ॐ अशुचिः शुचिर्भवामि स्वाहा " मन्त्री आचार्ये सर्व अङ्ग पवित्र करवां केटलाकना मते स्नात्रीयाओ पण आनाथी ज अङ्गरक्षा करे.
गुरुe afe मन्त्रानो मन्त्रः- ॐ ह्रीँ क्ष्वीँ सर्वोपद्रवं विम्बस्य रक्ष रक्ष स्वाहा " आ मन्त्र २१ वार बोलवो.
• + प्रतिष्ठा-विधिः -
+ सकलीकरणविधि, शुचिविद्या भने बलिमन्त्रण जो के प्रतिष्ठाकल्पमां आवी जाय छे पण, वारंवार भावतां होवाथी ख्याल माटे अलग पाडी आपवामां आवे छे. * ॐ नमो सव्वोसहिपत्ताणं ॐ नमो विजाहराणं इत्यादि कलिकायाम् । १ हः क्षः समाचार्याम् । कं क्षं नमः इति कलिकायाम् ।
+ निर्वाणकलिका, आचारदिनकर विधिमार्गप्रपा, सुबोधा [ चान्द्रीय] सामाचारी, तिलकाचार्यकृतप्रतिष्ठाकल्प, गुणरत्नसूरिकृतप्रतिष्ठाकल्प तथा नामोल्लेख सिवायना अन्य घणा प्रतिष्ठाकल्पोमां वास्तविक अ प्रमाणेनी अञ्जनशलाका-प्रतिष्ठाविधि हती ते आपवामां आवेल छे.
For Private & Personal Use Only
॥१४९॥
inelibrary.org