SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ - 6 अञ्जन प्र. कल्प ॥१५४॥ सर्वोपधिस्नानम् - सकलौषधिसंयुक्त्या, सुगन्धया घर्षितं सुगतिहेतोः । स्नपयामि जैनबिम्ब, मन्त्रिततनीरनिवहेन ॥ १० ॥ (आर्या) | तत:-" सिद्धजिनादि" मन्त्रः सूरिणा दृष्टिदोषघाताय दक्षिणहस्तामर्षेण तत्काले बिम्बे न्यसनीयः, स चायम् 'इहागच्छन्तु जिनाः सिद्धा भगवन्तः स्वसमये महानुग्रहाय भव्यानां भः स्वाहा' 'हुंक्षा हौँ क्ष्वी हूँ भः स्वाहा' इत्ययं वा। ततो लोहेनास्पृष्टश्वेतसिद्धार्थरक्षापोहलिका करे बन्धनीया, तदभिमन्त्रणमन्त्र:'ॐ क्षा श्वी ही स्वाहा', चन्दनटिकक च, ततो जिनपुरतोऽञ्जलिं बद्ध्वा विज्ञप्तिकावचनं कार्य, तच्चेदं'स्वागता जिनसिद्धाः प्रसाददाः सन्तु प्रसादधिया कुर्वन्तु अनुग्रहपरा भवन्तु भव्यानां स्वागतमनुस्वागतम् ' ततोऽञ्जलिमुद्रया सुवर्णभाजनस्थाध्य मन्त्रपूर्वक निवेदयत् , सच-'ॐ मः अध्ये प्रतीच्छन्तु पूजां गृहन्तु जिनेन्द्राः स्वाहा' | सिद्धार्थदध्यक्षतघृतदर्भरूपश्चा_मुच्यते । ततः इन्द्रमग्नि यमं चैव, निक्रति वरुणं तथा । वायुं कुबेरमीशानं, नागं ब्रह्माणमेव च ॥१॥ ॐ इन्द्राय आगच्छ २ अध्यं प्रतीच्छ २ पूजां गृह्ण २ स्वाहा' एवमेव शेषाणामपि नवानामाहानपूर्वकम_निवेदनं च कार्यम् । ततः कुसुमस्नानम् अधिवासितं सुमन्त्रैः, सुमनःकिंजल्कराजितं तोयम् । तीर्थ नलादिसुपृक्तं, कलशोन्मुक्तं पततु बिम्बे ॥११॥ (आर्या) | ॥१५४॥ Jain Education Inter For Private & Personal Use Only woulantinelibrary.org
SR No.600016
Book TitlePratishthakalpa Anjanshalakavidhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Surat
Publication Year
Total Pages340
LanguageDevnagri, Gujarati
ClassificationManuscript, Ritual_text, Vidhi, Devdravya, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy