________________
-
6
अञ्जन प्र. कल्प
॥१५४॥
सर्वोपधिस्नानम् - सकलौषधिसंयुक्त्या, सुगन्धया घर्षितं सुगतिहेतोः । स्नपयामि जैनबिम्ब, मन्त्रिततनीरनिवहेन ॥ १० ॥ (आर्या) |
तत:-" सिद्धजिनादि" मन्त्रः सूरिणा दृष्टिदोषघाताय दक्षिणहस्तामर्षेण तत्काले बिम्बे न्यसनीयः, स चायम्
'इहागच्छन्तु जिनाः सिद्धा भगवन्तः स्वसमये महानुग्रहाय भव्यानां भः स्वाहा' 'हुंक्षा हौँ क्ष्वी हूँ भः स्वाहा' इत्ययं वा। ततो लोहेनास्पृष्टश्वेतसिद्धार्थरक्षापोहलिका करे बन्धनीया, तदभिमन्त्रणमन्त्र:'ॐ क्षा श्वी ही स्वाहा', चन्दनटिकक च, ततो जिनपुरतोऽञ्जलिं बद्ध्वा विज्ञप्तिकावचनं कार्य, तच्चेदं'स्वागता जिनसिद्धाः प्रसाददाः सन्तु प्रसादधिया कुर्वन्तु अनुग्रहपरा भवन्तु भव्यानां स्वागतमनुस्वागतम् ' ततोऽञ्जलिमुद्रया सुवर्णभाजनस्थाध्य मन्त्रपूर्वक निवेदयत् , सच-'ॐ मः अध्ये प्रतीच्छन्तु पूजां गृहन्तु जिनेन्द्राः स्वाहा' | सिद्धार्थदध्यक्षतघृतदर्भरूपश्चा_मुच्यते । ततः
इन्द्रमग्नि यमं चैव, निक्रति वरुणं तथा । वायुं कुबेरमीशानं, नागं ब्रह्माणमेव च ॥१॥
ॐ इन्द्राय आगच्छ २ अध्यं प्रतीच्छ २ पूजां गृह्ण २ स्वाहा' एवमेव शेषाणामपि नवानामाहानपूर्वकम_निवेदनं च कार्यम् । ततः कुसुमस्नानम्
अधिवासितं सुमन्त्रैः, सुमनःकिंजल्कराजितं तोयम् । तीर्थ नलादिसुपृक्तं, कलशोन्मुक्तं पततु बिम्बे ॥११॥ (आर्या) | ॥१५४॥
Jain Education Inter
For Private & Personal Use Only
woulantinelibrary.org