________________
अञ्जन प्र. कल्प
॥१३९।।
HEARSHANGARAL
सर्वाऽपायव्यपाया-दधिगतविमल-ज्ञानमानन्दसारं;
योगीन्द्रं ध्येयमत्र्यं, त्रिभुवनमहितं, यत्तथाव्यक्तरूपम् । नीरन्ध्र दर्शनाद्यं, शिवमशिवहरं, छिन्नसंसारपाशं,
चिने संचिन्तयामि, प्रकटमविकटं, मुक्तिकान्तासुकान्तम् ॥ १ ॥ (स्रग्धरा) इत्थं सिद्धं प्रसिद्धं, सुरनम्महितं, द्रव्यभावद्विकर्म
पर्याय बंसलब्धा-ऽक्षयपुरविलसद्-राज्यमानन्दरूपम् । ध्यायेद्रिध्यातकर्मा, सकलमविकलं, सौख्यमाप्यहिकं सद्
ब्रहोपैति प्रमोदा-दसमसुखमयं, शाश्वतं हेलयैव ॥ २ ॥ (स्रग्धरा) "ॐ हाँ हाँ परमार्हते अष्टकर्मरहिताय सिद्धिपदं प्राप्ताय पारंगताय स्नापयामीति स्वाहा"। पछी " ॐ ही अहं सिद्धाय नमः" ए मंत्र भणी नव अंगे पूजन करवू. पछी उदार अने उदात्त स्वरथी नीचेनुं काव्य १०८ बार बोलतां १०८ स्नात्र करवा :
॥१३०
For Private & Personal Use Only
Jain Education Intera
Library.org