________________
ज
अञ्जन प्र. कल्प
॥१३८॥
सिंहासने रत्नमयूखचित्रे, ह्यशोकवृक्षाश्रितदिव्यकायः।
छत्रत्रयं भाति जिनस्य मूर्ति, सच्चामरैर्नित्यविराजमानम् ॥ ३ ॥ ( उपजाति ) नित्योदयं दलितमोहमहान्धकार, संसारतापहरणं शिवदं प्रकामम् ।
नष्टाष्टकर्मनित्रयं च हिरण्यगर्भ, चिद्रपरूपविजितं प्रणमामि भक्त्या ॥४॥ ( उपजाति ) गजेन्द्र-सिंहादिभयं समुद्र-सङ्ग्राम-सर्पा-ऽग्नि-महोदराद्याः ।
यतः प्रणाशं छुपयान्ति सद्य-स्तस्मात्तमर्चे प्रवरं जिनेन्द्रम् ॥ ५ ॥ ( उपजाति ) जंकिंचि०; नमुत्थुणं०; अरिहंत०; अन्नत्थ० जे तीर्थकरनी प्रतिष्ठा होइ ते स्तुतिथी मांडी चार थोय सुधी कही नमुत्युणं०, जावंति०, जावंत०, ते जिन- स्तवन०, जयवीयराय० कहेवा.
॥ इति देववंदनम् ॥ ॥ इति केवलज्ञानकल्याणकमहोत्सवविधिः ।। अथ निर्वाणकल्याणकविधि :
पछी नीचेनां कान्यो तथा मंत्र भणी स्नात्र कराव:- .
नसमर्श
१३८
Jain Education Intel
For Private & Personal Use Only
Milinelibrary.org