SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ अञ्जन प्र. कल्प ।।१५५।। Jain Education International ततो गन्धनानिकास्नानम् गन्धाङ्गनानिकया, सन्मृष्टं तदुदकस्य धाराभिः । स्नपयामि जैनविम्बं कमवोच्छित्तये शिवदम् ॥ १२॥ ( ( आर्या ) गन्धा एव शुक्लवर्णा वासा उच्यन्ते, त एव मनाक् कृष्णा गन्धा इति । ततो वासस्नानम् Error करैः स्पृहणीयैर्मन्त्र संस्कृतैर्जेनम् । स्नपयामि सुगतिहेतो - विम्वमधिवासितं वासैः ॥१३॥ (,, ) ततः चन्दनस्नानम् शीतलसरससुगन्धि-मनोमतश्चन्दनद्रुमसमुत्थः । चन्दनकल्कः सजलो, मन्त्रयुतः पततु जिनबिम्बे ॥ १४ ॥ (,, ) ततः कुङ्कुमस्नानम् कश्मीरजसुविलिप्तं विम्बं तन्नीरधारयामिनाम् । सन्मन्त्रयुक्तया शुचि, जैनं स्नपयामि सिद्धयर्थम् || १५ | (आर्या) तत आदर्श दर्शनं ततस्तीर्थोदकस्नानम् जलधिनीकुण्डेषु यानि तीर्थोदकानि शुद्धानि । तैर्मन्त्रसंस्कृतैरिह, विम्बं स्नपयामि सिद्धयर्थम् ॥ १६ ॥ (,, ) ततः कर्पूरस्नानं शशिकरतुषारधरला, उज्जलगन्धा सुतीर्थजल मिश्रा । कर्पूरोदकधारा, सुमन्त्रपूता पततु बिम्बे ॥ १७॥ (,, ) ततः कस्तूरिकास्नानम् - मन्त्रपवित्रितपसा प्रकृष्टकस्तूरिका सुगन्धयुजा । विहितप्रणताभ्युदयं, विम्बं स्नपयामि जैनेन्द्रम् || For Private & Personal Use Only ।। १५५ ।। www.jainelibrary.org
SR No.600016
Book TitlePratishthakalpa Anjanshalakavidhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Surat
Publication Year
Total Pages340
LanguageDevnagri, Gujarati
ClassificationManuscript, Ritual_text, Vidhi, Devdravya, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy