________________
अञ्जन प्र. कल्प
अतिमुरभिबहुलपरिमल-वासितपानेन मृगमदस्नानैः । मन्त्रैः कृतैः पयोभिः, स्नपयामि शिवाढयजिनबिम्बम् ॥१८॥ (आर्या) ततः पुष्पाञ्जलिक्षेपःनानासुगन्धपुष्पौध-रञ्जिता चश्चरीककृतनादा । धूपामोदविमिश्रा, पततात्पुष्पाञ्जलिबिम्बे ॥१९। (,,) ततः शुद्धजलकलशैः अष्टोत्तरशत-१०८ स्नानविधिःचक्रे देवेन्द्रराजैः सुरगिरिशिखरे योऽभिषेकः पयोभि-नृत्यन्तीभिः सुराभिललितपदगमं तूर्यनादैः सुदीप्तः । कर्तुं तस्यानुकारं शिवसुखजनक मन्त्रपूतैः सुकुम्भ-विम्ब जैनं प्रतिष्ठाविधिवचनपरः स्नापयाम्यत्र काले ॥१॥ (स्रग्धरा)
ततभिमन्त्रितचन्दनेन सूरिमिकरधृतप्रतिमां दक्षिणकरण सर्वाङ्गमालेपयति, कुसुमारोपणं, धूपोत्पाटनं, वासनिक्षेपः, | सुरभिमुद्रादर्शनं, पद्ममुद्रा ऊर्ध्वा दयते, अञ्जलिमुद्रादर्शनं च ततः प्रियङ्गुकर्पूरगोरोचनाहस्तलेपः अधिवासनामन्त्रेण करे |
ऋद्धिवृद्धिसमेतमदनफलाख्यकङ्कणवन्धनं, स चायम्-"ॐ नमो खीरासबलद्धीणं ॐ नमो महुयासवलद्धीणं ॐ नमो संभिन्नसोईणं ॐ नमो पयाणुसारीणं ॐ नमो कुटुबुद्धीणं जमियं विज्जं पउंजामि सा मे विजा पसिज्झउ ॐ अवतर २ सोमे २ कुरु २ ॐ बग्गु निवग्गु सुमणे सोमणसे महुमहुरए कविले ॐ कः क्षः स्वाहा' अधिवासनामन्त्रः, यद्वा "ॐ3 नमः शान्तये हुं हुं हुं सः" कङ्कणमन्त्रः ५। अधिवासनामन्त्रेणैव मुक्ताशुक्त्या बिम्बे पञ्चाङ्गस्पर्श:-मस्तक १ खांध २४ जानु २ वार ७, चक्रमुद्रया वा। धूपश्च निरन्तरं दातव्यः, परमेष्ठिमुद्रां मूरिः करोति, पुनरपि जिनाहानं, ततो निषद्यायामुप
· For Private & Personal Use Only
॥१५६॥
Jain Education Intero li
www.jainelibrary.org