SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ अञ्जन प्र. कल्प अतिमुरभिबहुलपरिमल-वासितपानेन मृगमदस्नानैः । मन्त्रैः कृतैः पयोभिः, स्नपयामि शिवाढयजिनबिम्बम् ॥१८॥ (आर्या) ततः पुष्पाञ्जलिक्षेपःनानासुगन्धपुष्पौध-रञ्जिता चश्चरीककृतनादा । धूपामोदविमिश्रा, पततात्पुष्पाञ्जलिबिम्बे ॥१९। (,,) ततः शुद्धजलकलशैः अष्टोत्तरशत-१०८ स्नानविधिःचक्रे देवेन्द्रराजैः सुरगिरिशिखरे योऽभिषेकः पयोभि-नृत्यन्तीभिः सुराभिललितपदगमं तूर्यनादैः सुदीप्तः । कर्तुं तस्यानुकारं शिवसुखजनक मन्त्रपूतैः सुकुम्भ-विम्ब जैनं प्रतिष्ठाविधिवचनपरः स्नापयाम्यत्र काले ॥१॥ (स्रग्धरा) ततभिमन्त्रितचन्दनेन सूरिमिकरधृतप्रतिमां दक्षिणकरण सर्वाङ्गमालेपयति, कुसुमारोपणं, धूपोत्पाटनं, वासनिक्षेपः, | सुरभिमुद्रादर्शनं, पद्ममुद्रा ऊर्ध्वा दयते, अञ्जलिमुद्रादर्शनं च ततः प्रियङ्गुकर्पूरगोरोचनाहस्तलेपः अधिवासनामन्त्रेण करे | ऋद्धिवृद्धिसमेतमदनफलाख्यकङ्कणवन्धनं, स चायम्-"ॐ नमो खीरासबलद्धीणं ॐ नमो महुयासवलद्धीणं ॐ नमो संभिन्नसोईणं ॐ नमो पयाणुसारीणं ॐ नमो कुटुबुद्धीणं जमियं विज्जं पउंजामि सा मे विजा पसिज्झउ ॐ अवतर २ सोमे २ कुरु २ ॐ बग्गु निवग्गु सुमणे सोमणसे महुमहुरए कविले ॐ कः क्षः स्वाहा' अधिवासनामन्त्रः, यद्वा "ॐ3 नमः शान्तये हुं हुं हुं सः" कङ्कणमन्त्रः ५। अधिवासनामन्त्रेणैव मुक्ताशुक्त्या बिम्बे पञ्चाङ्गस्पर्श:-मस्तक १ खांध २४ जानु २ वार ७, चक्रमुद्रया वा। धूपश्च निरन्तरं दातव्यः, परमेष्ठिमुद्रां मूरिः करोति, पुनरपि जिनाहानं, ततो निषद्यायामुप · For Private & Personal Use Only ॥१५६॥ Jain Education Intero li www.jainelibrary.org
SR No.600016
Book TitlePratishthakalpa Anjanshalakavidhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Surat
Publication Year
Total Pages340
LanguageDevnagri, Gujarati
ClassificationManuscript, Ritual_text, Vidhi, Devdravya, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy