SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ अञ्जन प्र. कल्प ॥१५४॥ Jain Education सर्वैषधिस्नानम् — सकलौषधिसंयुक्त्या, सुगन्धया घर्षितं सुगतिहेतोः । स्नपयामि जैनविम्बं मन्त्रिततन्नीरनिवहेन ॥ १० ॥ ( आर्या ) ततः- “ सिद्धजिनादि " मन्त्रः सूरिणा दृष्टिदोषघाताय दक्षिणहस्तामर्षेण तत्काले बिम्बे न्यसनीयः, स चायम्' इहागच्छन्तु जिनाः सिद्धा भगवन्तः स्वसमये महानुग्रहाय भव्यानां भः स्वाहा' 'हुं क्षाँ ह्रीँ वीँ हूँ भः स्वाहा' इत्ययं वा । ततो लोहेनास्पृष्टश्वेतसिद्धार्थरक्षापोहलिका करे बन्धनीया, तदभिमन्त्रणमन्त्रः'ॐ क्षाँ वीं ह्रीं स्वाहा', चन्दनटिकक च ततो जिनपुरतोऽञ्जलिं बद्ध्वा विज्ञप्तिकावचनं कार्य, तच्चेदं - 'स्वागता जिनसिद्धाः प्रसाददाः सन्तु प्रसादधिया कुर्वन्तु अनुग्रहपरा भवन्तु भव्यानां स्वागतमनुस्वागतम् ' ततोलिमुद्रया सुवर्णभाजनस्थाध्यै मन्त्रपूर्वकं निवेदयेत् स च ॐ भः अर्ध्या प्रतीच्छन्तु पूजां गृह्णन्तु जिनेन्द्राः स्वाहा ' सिद्धार्थदध्यक्षतघृतदर्भरूपश्वार्थ्यमुच्यते । ततः इन्द्रमनियमं चैव निर्ऋतिं वरुणं तथा । वायुं कुबेरमीशानं, नागं ब्रह्माणमेव च ॥ १ ॥ 'ॐ इन्द्राय आगच्छ २ अर्ध्या प्रतीच्छ २ पूजां गृह २ स्वाहा' एवमेव शेषाणामपि नवानामाहान पूर्वकमध्ये निवेदनं च कार्यम् । ततः कुसुमस्नानम् - अधिवासितं सुमन्त्रैः सुमनः किंजल्कराजितं तोयम् । तीर्थजलादिसुकं, कलशोन्मुक्तं पततु बिम्बे ॥ ११ ॥ ( आर्या ) For Private & Personal Use Only ॥१५४॥ jainelibrary.org
SR No.600016
Book TitlePratishthakalpa Anjanshalakavidhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Surat
Publication Year
Total Pages340
LanguageDevnagri, Gujarati
ClassificationManuscript, Ritual_text, Vidhi, Devdravya, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy