________________
अञ्जन प्र. कल्प
।। १५३॥
૩૯
Jain Education Int
सौषधि स्नानम्
सहदेव्यादिसदौषधि-वर्गेणोद्वर्त्तितस्य विम्वस्य । सम्मिश्रं विम्बोपरि, पतज्जलं हरतु दुरितानि ॥ ६ ॥
(आर्या)
मूलिका स्नानम् -
सुपवित्रमूलिकावर्ग- मर्दिते तदु शुभा । विधिवाससमये, यच्छतु सौख्यानि निपतन्ती ॥ ७ ॥ (,, ) प्रथमाष्टकवर्गस्नानम्-
नानाकुष्टाद्यौषधि-सन्मृष्टे त पनीरम् | विवेकान्मन्त्रं कर्मैवं हन्तु भव्यानाम् ॥ ८ ॥
(,,)
द्वितीयाष्टकवर्गस्नानम्—
-वर्गः सुमन्त्रपरिपूतः । निपतन् विम्बस्योपरि, सिद्धिं विदधातु भव्यजने ॥ ९ ॥ (,, )
ततः सूरिरुत्थाय गरुडमुद्रया मुक्ताशुक्तिमुद्रया, परमेष्ठिमुद्रया वा प्रतिष्ठाप्य देवताऽऽह्नानं तदग्रतो भूत्वा ऊर्ध्वः सन् करोति - "ॐ नमोऽर्हत्परमेश्वराय चतुर्मुखपरमेष्ठिने त्रैलोक्यगतायाष्टदि विभागकुमारी परिपूजिताय देवाधिदेवाय दिव्यशरीराय त्रैलोक्यमहिताय आगच्छ २ स्वाहा " इत्यनेन । दिकपालाचाहूयन्ते - “ ॐ इन्द्राय सायुधाय सवाहनाय इह जिनेन्द्रस्थापने आगच्छ २ स्वाहा १ ॐ अग्नये सायुधाय आगच्छ २ स्वाहा " इत्यादिना शेषाणामप्याहानं कुर्यात्, पुष्पाणामञ्ज लिक्षेपच ।
For Private & Personal Use Only
| ॥१५३॥
nelibrary.org