SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ अञ्जन प्र. कल्प ।। १५३॥ ૩૯ Jain Education Int सौषधि स्नानम् सहदेव्यादिसदौषधि-वर्गेणोद्वर्त्तितस्य विम्वस्य । सम्मिश्रं विम्बोपरि, पतज्जलं हरतु दुरितानि ॥ ६ ॥ (आर्या) मूलिका स्नानम् - सुपवित्रमूलिकावर्ग- मर्दिते तदु शुभा । विधिवाससमये, यच्छतु सौख्यानि निपतन्ती ॥ ७ ॥ (,, ) प्रथमाष्टकवर्गस्नानम्- नानाकुष्टाद्यौषधि-सन्मृष्टे त पनीरम् | विवेकान्मन्त्रं कर्मैवं हन्तु भव्यानाम् ॥ ८ ॥ (,,) द्वितीयाष्टकवर्गस्नानम्— -वर्गः सुमन्त्रपरिपूतः । निपतन् विम्बस्योपरि, सिद्धिं विदधातु भव्यजने ॥ ९ ॥ (,, ) ततः सूरिरुत्थाय गरुडमुद्रया मुक्ताशुक्तिमुद्रया, परमेष्ठिमुद्रया वा प्रतिष्ठाप्य देवताऽऽह्नानं तदग्रतो भूत्वा ऊर्ध्वः सन् करोति - "ॐ नमोऽर्हत्परमेश्वराय चतुर्मुखपरमेष्ठिने त्रैलोक्यगतायाष्टदि विभागकुमारी परिपूजिताय देवाधिदेवाय दिव्यशरीराय त्रैलोक्यमहिताय आगच्छ २ स्वाहा " इत्यनेन । दिकपालाचाहूयन्ते - “ ॐ इन्द्राय सायुधाय सवाहनाय इह जिनेन्द्रस्थापने आगच्छ २ स्वाहा १ ॐ अग्नये सायुधाय आगच्छ २ स्वाहा " इत्यादिना शेषाणामप्याहानं कुर्यात्, पुष्पाणामञ्ज लिक्षेपच । For Private & Personal Use Only | ॥१५३॥ nelibrary.org
SR No.600016
Book TitlePratishthakalpa Anjanshalakavidhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Surat
Publication Year
Total Pages340
LanguageDevnagri, Gujarati
ClassificationManuscript, Ritual_text, Vidhi, Devdravya, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy