SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ अञ्जन प्र. कल्प ॥१०२॥ Jain Education Inter अधिवासितं सुमन्त्रैः, सुमनःकिञ्जल्कवासितं तोयम् । तीर्थजलादिमुक्तं, कलशोन्मुक्तं पततु बिम्बे || १ || ( आर्या ) सुगन्धिपरिपुष्पौधे-स्तीर्थोदकेन संयुतैः । भावनाभव्यसन्दोहैः, स्नापयामि जिनेश्वरम् || २ || (अनु.) "ॐ ह्रां ह्रीँ परमार्हते परमेश्वराय गन्धपुष्पादिसंमिश्र पुष्पौघसंयुतजलेन स्नापयामीति स्वाहा " ।। ॥ इति एकादशं स्नानम् ॥ -: बारमुं ( गन्ध ) स्नात्र: १ केसर, २ कपूर ३ कस्तूरी, ४ अगर, ५ चंदन ए घसी पाणीमां नांखी कळशो भरी नीचेना श्लोक अने मंत्र बोली अभिषेक करवो. गन्धाङ्गस्नानिकया, सम्मृष्टं तदुदकस्य धाराभिः । ) स्नपयामि जैनविम्वं, कम घोच्छित्तये शिवदम् ॥ १ ॥ ( आर्या कुङ्कुमाद्यैश्च कर्पूरै - र्मृगमदेन संयुतः । अगरु चन्दन मिश्रः, स्नपयामि जिनेश्वरम् || २ || (अनु.) For Private & Personal Use Only ॥१०२॥ www.jainelibrary.org
SR No.600016
Book TitlePratishthakalpa Anjanshalakavidhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Surat
Publication Year
Total Pages340
LanguageDevnagri, Gujarati
ClassificationManuscript, Ritual_text, Vidhi, Devdravya, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy