________________
अञ्जन
प्र. कल्प
॥१०२॥
Jain Education Inter
अधिवासितं सुमन्त्रैः, सुमनःकिञ्जल्कवासितं तोयम् ।
तीर्थजलादिमुक्तं, कलशोन्मुक्तं पततु बिम्बे || १ || ( आर्या )
सुगन्धिपरिपुष्पौधे-स्तीर्थोदकेन संयुतैः । भावनाभव्यसन्दोहैः, स्नापयामि जिनेश्वरम् || २ || (अनु.) "ॐ ह्रां ह्रीँ परमार्हते परमेश्वराय गन्धपुष्पादिसंमिश्र पुष्पौघसंयुतजलेन स्नापयामीति स्वाहा " ।। ॥ इति एकादशं स्नानम् ॥
-: बारमुं ( गन्ध ) स्नात्र:
१ केसर, २ कपूर ३ कस्तूरी, ४ अगर, ५ चंदन ए घसी पाणीमां नांखी कळशो भरी नीचेना श्लोक अने मंत्र बोली अभिषेक करवो.
गन्धाङ्गस्नानिकया, सम्मृष्टं तदुदकस्य धाराभिः ।
)
स्नपयामि जैनविम्वं, कम घोच्छित्तये शिवदम् ॥ १ ॥ ( आर्या कुङ्कुमाद्यैश्च कर्पूरै - र्मृगमदेन संयुतः ।
अगरु चन्दन मिश्रः, स्नपयामि जिनेश्वरम् || २ || (अनु.)
For Private & Personal Use Only
॥१०२॥
www.jainelibrary.org