________________
अञ्जन प्र. कल्प
॥१०३॥
ॐ ह्रां ह्रीँ परमाहिते परमेश्वराय गन्धपुष्पादिसंमिश्रयक्षकर्दमादिगन्धचूर्णसंयुतजलेन स्नपयामीति स्वाहा || ॥ इति द्वादशं स्नात्रम् ॥
-: तेरमुं (वास) स्नात्र :
१ चंदन, २ केशर, अने ३ कपूरनुं चूर्ण करी पाणीमां नांखी कळश भरी नीचेना श्लोक ने मंत्र बोली अभिषेक करवो :
Jain Education International
ह्रादकरैः स्पृहणीयैर्मन्त्रसंस्कृतैर्जेनम् ।
स्नपयामि सुगतिहेतो -सैरधिवासितं विम्वम् || १ || ( आर्या )
शिशिरकरकराभैश्चन्दनैश्चन्द्रमिश्रे - बहुलपरिमलौघैः प्रीणितं प्राणगन्धैः । विनमदमरमौलि - प्रोत्थरत्नांशुजालै - जिनपतिवरशृङ्गे, स्नापयेद् भावभक्तया ||२|| (मालिनी) "ॐ ह्रां ह्रीँ परमार्हते परमेश्वराय गन्धपुष्पादिसंमिश्रसुगन्धवासचूर्णसंयुतजलेन स्नापयामीति स्वाहा " || ॥ इति त्रयोदशस्नानम् ॥
For Private & Personal Use Only
॥१०३॥
www.jainelibrary.org