________________
अञ्जन
प्र. कल्प
॥ ९९ ॥
ॐ
हीँ परमाते परमेश्वराय गन्धपुष्पादिसंमिश्रपतञ्जर्यादिद्वितीयाष्टकवर्गचूर्णसंयुतजलेन स्नापयामीति स्वाहा ॥ ॥ इति सप्तमस्नात्रम् ॥७॥
-: आठमुं ( सर्वोषधि) स्नात्रः
प्रियंगु वगेरे ३३ औषधिओनुं चूर्ण करो पाजीमां नांखी कळशो भरी नीचेना श्लोक ने मंत्र बोली अभिषेक करवो :सुपवित्रमूलिकावर्ग- मर्दिते तदुदकस्य शुभधारा ।
विम्वेऽधिवाससमये, यच्छतु सौख्यानि निपतन्ती ॥ १ ॥ ( आर्या ) प्रियङ्गु - वत्स - कङ्केली-रसालादितरूद्भवैः ।
पल्लवैः पत्रभल्लाते-रेलचीतजसत्फलैः || २ || (अनु.) विष्णुक्रान्ता हिमवाल - लवङ्गादिभिरष्टभिः । मूलाष्टकैस्तथा द्रव्यैः, सदौषधिविमिश्रितैः || ३ || (अनु.) सुगन्धद्रव्यसन्दोह - मोदमत्तालिसंकुलैः । विदधे महास्नात्रं, शुभसन्ततिसूचकम् || ४ || (अनु.)
Jain Education Intentional
For Private & Personal Use Only
॥९९॥
www.jainelibrary.org