________________
अञ्जन प्र. कल्प
॥९८॥
SAHARASAR
नानांकुष्ठाद्यौषधि-सम्मृष्टे तद्युतं पतन्नीरम् ।
विम्बे कृतसन्मन्त्रं. कौघं हन्तु भव्यानाम् ॥ १ ॥ (आर्या) उपलोट-बचालोद्र-हीरवणीदेवदारवः ।।
यष्टि-मध्वृद्धि-दुर्वाऽदभिः, स्नापयामि जिनेश्वरम् ॥ २॥ ( आर्या ) हाँ ही परमाईते परमेश्वराय गन्धपुष्पादिसंमिश्रकुष्ठाद्यष्टकवर्गचूर्णसंयुतजलेन स्नापयामीति स्वाहा ॥
॥ इति षष्ठस्नात्रम् ॥६॥
-: सातमु (द्वितीयाष्टकवर्ग) स्नात्रःपतंजरीआदि द्वितीयअष्टवर्गचूर्णमिश्रित पाणना कळशो भरी नीचेना लोक अने मंत्र बोली अभिषेक करवो :
मेदाद्यौषधिभेदो-ऽपरोऽष्टवर्गः सुमन्त्रपरिपूतः ।।
जिनविम्वोपरि निपतन , सिद्धिं विदधातु भव्यजने ॥ १ ॥ ( आर्या ) पतञ्जरी विदारी च, कच्चूरः कच्चुरी नखः ।
कङ्कोडी क्षीरकन्दश्च, मुसल्या स्नापयाम्यहम् ॥ २ ॥ (अनु.)
SARASHISHASHASARAGRA
॥९८॥
Jain Education Intel
For Private & Personal Use Only
Milinelibrary.org