________________
अञ्जन
प्र. कल्प
॥९६॥
Jain Education I
लक्षाश्वत्थोदुम्बर- शिरीपवल्कादिकल्कसंमिश्रम् ।
विम्वे कषायन, पतनादधिवासितं जैने ॥ १ ॥ ( आर्या ) पिप्पली पिप्पलश्चैव, शिरीषोदुम्बरस्तथा ।
वटादिछल्लिपुग्वार्भिः स्नपयामि जिनेश्वरम् || २ || (अनु.)
ॐ ह्रीं ह्रीँ परमार्हते परमेश्वराय गन्धपुष्पादिसंमिश्र पिपल्यादिमहाछल्लीकषाय चूर्णसंयुतजलेन स्वापयामीति स्वाहा ॥ || इति तृतीयस्नात्रम् ||३||
-: चोथुं ( मंगलमृत्तिका ) स्नान:
आठ जातिनी माटीनुं चूर्ण करी पाणीमां नांखी कळशो भरी नीचेना श्लोक अने मंत्र बोली अभिषेक करवो :परोपकारकारी च प्रवरः परमोज्ज्वलः ।
भावनाभव्यसंयुक्तो, मृच्चूर्णेन च स्नापयेत् ॥ १ ॥ (अनु.)
पर्वत सरोनदी संगमादि- मृदुभिश्र मन्त्रपूताभिः । उद्वर्त्य जैनविम्बं स्नाप्याम्यधिवासनासमये ||
For Private & Personal Use Only
॥ ( आर्या )
॥९६॥
ainelibrary.org