________________
अञ्जन
प्र. कल्प
॥९५॥
Jain Education Inte
पाणीमां नाखी चार कळशो भरी 'नमोsहेत्' कही नीवेना श्लोक अने मंत्र बोली अभिषेक करवो :यन्नामस्मरणादपि श्रुतिवसा दप्यक्षरोचारतोः
यत्पूर्णप्रतिभाप्रणाम करणात् संदर्शनात्स्पर्शनात् । स्वानस्य कि सत्पयः
भव्यानां भवानि
-स्नात्रेणापि तथा स्वभक्तिवशतो, रत्नोत्सवे तत्पुनः || १ || ( शार्दूल ० ) नानारत्नौघयुतं सुगन्धपुष्पाभिवासितं नीरम् ।
पतताद विचित्रचूर्ण, मन्त्रायं स्थापनाविम्वे || २ || (आर्या)
ॐ ह्रीं ह्रीँ परमार्हते परमेश्वराय गन्धपुष्पादि संमिश्रमुक्ता-स्वर्ण रौप्य प्रवाल- ताम्ररूपपञ्चरत्नचूर्णसंयुतजलेन स्नापयामीति स्वाहा ॥
॥ इति द्वितीय स्नात्रम् ||२||
-: श्रीजुं ( कषाय ) स्नात्रः
कपायचूर्णयुक्त पाणीना कळशो भरी नीचेना श्लोक अने मंत्र बोली अभिषेक करवो :
For Private & Personal Use Only
॥९५॥
www.alinelibrary.org