SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ सगमंतेहिं विहिणा सोलसवितागणो य तओ॥ ६॥ पुथ्वोत्तराईम रोहिणीपन्नत्ती वजसंकला तह य । वज्जंकुशी य अप्पडिचक्का तह पुरिसदत्ता य ॥ ७॥ काली य महाकाली गौरी गन्धारो जालमाला य । माणवि वइरोहातच्छुत्ता माणसि महामाणसी चेव ।। ८॥ वेमाणिधा य देवा तभी य चउव्विहा सदेवीया। इंदाइ दिसाइवई नसेज नियएहिं मंतेहिं ।। १।। दारे य ठाई सोमो यमवरुणो य तह कुबेरो य । हत्थेसु य रहउ धणुदण्डपासगयगाहिणो तहय ।।१०।। सक्को य जिणासन्नो णाणादेवो जहोइया वारे । पडिहारोवि य तुबरु मंतो य णमो तओ साहा || एव नसिउ' सव्वं पुज्जे विविहगन्धमल्लेहिं । नसियन्वो पञ्चगो मंता पडिमा य जत्तेणं ॥१२॥ इति । ॥३५॥ पूर्वोत्तरादिषु रोहिणी प्रज्ञप्तिर्वचलला तथा च । वजाङकुशी च अप्रतिचक्रा तथा पुरुषदत्ता च ।। ७ ।। काली च महाकाली गौरी गन्धारी ज्वालामाला च । मानवी वैरोटया अच्छुप्ता मानसी महामानसी चैव ॥८॥ वैमानिकाच देवास्ततश्च चतुर्विधाः सदेवीकाः। इन्द्रादिदिशाधिपतीन्यसेत् निजमन्त्रैः ॥ ९ ॥ द्वारे च तिष्ठति सोमः यमो वरुणश्च तथा कुबेरश्च । हस्तेषु च रचयित्वा धनुर्दण्डपाशगदाग्राहिणस्तथा च ।।१०।। शक्रश्च जिनासन्नो नानादेवा यथोदिता द्वारे । प्रतिहारोप च तुम्बरुः मन्त्रश्च नमस्ततः स्वाहा ।। ११ ।। एवं न्यस्य सर्व पूजयित्वा विविधगन्धमाल्यैः । न्यासयितव्यः पञ्चाङ्गो मन्त्रः प्रतिमा च यत्नेन ।। १२ ॥ ॥३५॥ Jain Education intonal For Private & Personal use only Mr.jainelibrary.org
SR No.600015
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorJinendravijay Gani
PublisherBhuvan Sudarshan Jain Granth Mala Devali Rajasthan
Publication Year1981
Total Pages104
LanguageSanskrit
ClassificationManuscript, Literature, & Art
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy