________________
निर्वाणकलिका.
पादप्रतिष्ठा प्रथमा
॥३४॥
।
॥३४॥
, तदनु पत्रेषु जयादिदेवता चतुष्टयमाग्नेयादिषु जम्भादिदेवतागणं बहिश्चतुर्विशत्यब्जपत्रेषु लोकान्तिकदेवतागणं अनन्तरपोडशपत्रेषु विद्यापोडशकपभ्यर्च्य । उपरितनपद्मद्वये क्रमेण वैमानिकदेवान सदेवीकान् दिक्पालांश्च सम्पूज्य ततो द्वादशगणादिकपशेषमपि देवतागणं मण्डलध्धजतोरणादिकं च पुष्पाक्षतादिभिरभ्यर्चयेत् । तथाचोक्तम्
मझे य नसेयन्वं नन्दावज्ज जवं कुसं सुमणम । तस्सोवरि दुविजा पतिमा देवस्स इत्था(च्छा)ए ॥१॥ मज्झे निरक्षणजिणो पुञ्चावरदाहिणोत्तरदिसासु। तह सिद्धसुरूवझायसाहसुह- रयणतियनासो ॥२॥ केसरनिलये वह मायरो य मरुदेवि विजय सेणा य| सिहत्था तह मङ्गलसुसीमपुहवी य लकवणया ॥ ३ ॥ रामा नन्दा विण्हू जयसामा सुजस सुव्वया अइरा । सिरि. देवी य पहावइ तत्तो पउमावई वप्पा ॥४॥ सिव वम्मा तिसलावि य मायाए नामरुवा उ । ॐ नमो पुव्वं अन्ते साह त्ति तो य वत्तव्वम् ॥ ५॥ लोयंतियदेवाणं तत्तो चउवीसपरिगणो नमिउं । * मध्ये च न्यासयितव्यं नन्दा (वर्त) व यवमङ्कुशं सुमनः । तस्योपरि स्थापयेत् प्रतिमां देवस्य इच्छया ॥१॥
मध्ये निरञ्जनजिनः पूर्वापरदक्षिणोत्तरदिशासु । तथा सिद्धसूर्युपाध्यायसाधुशुचिरत्नत्रयन्यासः ।। २॥ केसरनिलये तथा मातरश्च मरदेवी विजया सेना च । सिद्धार्था तथा मङ्गला सुसीमा पृथ्वी च लक्ष्मणा । ३ ।। रामा नन्दा विष्णुर्जया श्यामा सुयशाः सुव्रता अचिरा। श्रीदेवी च प्रभावती तत: पद्मावती वप्रा ।। ४ ।। शिवा वामा त्रिशलापि च मातृणां नामरूपाणि तु। ॐ नमः पूर्व अन्ते स्वाहेति ततश्च वक्तव्यम् ।। ५ ।। लोकान्तिकदेवानां ततश्चतुर्विशतिपरिगणं नत्वा । स्वमन्त्रैविधिना षोडश विद्यागणश्च ततः ।। ६ ।।
Jain Education Inte
r nal
For Private & Personal Use Only
P
ainelibrary.org