________________
निर्वाणकलिका.
||२८||
Jain Education Interna
||८|| अथ बिम्बप्रतिष्ठाविधिः ॥
तत्र पूर्ववत् मण्डपद्वयं कृत्वा कारकसमूहमाहरेत् सुवर्णरजतताम्रमयं मृन्मयं वा स्नानार्थं कलशाष्टकम् | आद्य म्भचतुष्कम् । वारकाणामष्टोत्तरशतं चतुरङ्गो वेदी मल्लकानां पञ्चाशत् वेणुयववारकान् शरावप्ररूढाश्च स्थपतिकुम्भं ।
यवत्रीहिंगोधूमतिलमाषमुद्गवल्लचणकपसूरतुवरीवणची जनीवारश्यामका दिधान्यवर्गः ॥ १ ॥ वज्रसूर्यकान्तनीलमहानीलमौक्तिकपुष्परागपद्मरागवैडूर्यादिरत्नवर्गः ॥ २ ॥ हेमरजतताम्र कृष्ण लोहत्रपुरीतिकाकांस्य सीसकादिलोहवर्गः ॥ ३ ॥ न्यग्रोवोदुम्बराश्वत्थ चम्पकाशोक कडम्बाम्रजम्बूकुलाजु 'नपाटलावेत सकिंशुका दिकषायवर्गः ॥ ४ ॥ वल्मीकपर्वताग्रनद्युभयतट महानदी संगमकुशवित्वमूलचतुष्पथदन्तिदन्तगोशृङ्गराजद्वारपद्मसरएकवृक्षादिमृत्तिकावर्गः ॥ ५ ॥ गङ्गायमुनामहीनर्मदा सरस्वती तापी गोदावरीसमुद्रपद्म सरस्ताम्रपर्णी नदीसङ्गमादिपानीयवर्गः ॥ ६ ॥ सहदेवीजया विजयाजयन्ती अपराजिताविष्णुक्रान्ताशङ्खपुष्पी बला अति चला हेमपुष्पी विशाला नाकुलीगन्धनाकुली सहवाराही शतावरी मेदामहामेदा काकोली क्षीरकाकोलीकुमारीवृहतीद्वयं चक्राङ्कामयूर शिखा लक्ष्मणादूर्द्धादर्भपतंजारीगोरम्भारुद्रजटालज्जालिकामेषशृङ्गी ऋद्धिवृद्धा द्योषधिवर्गः ॥ ७ ॥ प्रियङ्गुवचारोत्रयष्टीमधुकुष्ठ देवदारु उशीर का द्विवृद्धिशतावरीप्रभृत्यष्टकवर्गः ॥ ८ ॥ बालकामलकजा तिपत्रिकाहरिद्राग्रन्थिपर्णकमुस्ताकुष्ठादिसर्वोषधिवर्गः ॥ ९ ॥ सिल्हककुष्ठकमासीमुरमांसीश्रीखण्डा गुरुकर्पूरनखपूतिकेशादिगन्धवर्गः ॥ १० ॥
बासाश्रीखण्ड कुङ्कुम कपूरमुद्रिका कङ्कण मदनफलानि रक्तसूत्रं ऊर्णासूत्रं लोहमुद्रिका ऋद्धिवृद्धियुतं कङ्कणं मालिकातर्कका शिलागोरोचनाश्वेत सर्षपासितयुगाद्वयं पट्टाच्छादनं पटलकानि घण्टा : धूपदहनकानि रजतव (प )ट्टिकां
For Private & Personal Use Only
विवप्र.
विधि.
||२८||
wainelibrary.org