________________
॥२७॥
Jain Education Inter
||७|| अथ द्वारप्रतिष्ठाविधिः ॥
तत्र पूर्ववत् द्रव्यत्रातमाहृत्य द्वारपालपूजादिकं कर्म कृत्वा द्वाराङ्गानि कषायादिभिः संस्नाप्य रक्तयुग संछाद्य मण्डपमध्ये वेदिकायामारोप्य अध औदुम्बर आयान्तं चमाप्तेजोवा ताकाश गन्धरसस्पर्शशब्दोपस्थपा पादपाणि वाक्प्राणजिह्वा चतुस्त्वकश्रोत्रमनोहङ्कार बुद्धिराग विद्याकला नियतिकालमायेति तत्र वातमारोप्य गन्धपुष्पाक्षतादिभिः सम्पूज्य स्वमन्त्रेणाधिवास्य द्वारदेशे वास्तु सम्पूज्य रत्नादिपञ्चकं विन्यस्य प्रणवासनं दत्वा सूरिः स्वमन्त्रेण लग्नवेलायां द्वारं विन्यस्य यवसिद्धार्थकक्रा(का) न्ता ऋद्धिवृद्धयमृत मोहन गोशृङ्गमृद्वरोत्पलकुष्ठतिलाभिषवलक्ष्मणा। रोचना सह देवी दधिदुर्वे ति द्रव्यसमूहं विचित्र काटे बद्ध्वा ऊर्ध्वोदुम्बरे यशश्रियं चात्मनो दक्षिणवामशाखयोः कालगगे महाकालयमुने विन्यस्येदिति देवताषट्कं जिनाज्ञया संनिरोध्य दूर्वादध्यक्षतादिभिः सम्पूजयेत् । पूर्ववत् शान्तिवलिं दत्वा भगवन्तं सम्पूज्य सङ्घ प्रपूजयेत् ।
॥ इति द्वारप्रतिष्ठा द्वितीया ॥
1*:
For Private & Personal Use Only
112011
ainelibrary.org