________________
क
॥२६॥
सुवर्णशलाका कांस्यवट्टिका आदर्शः नालिकेरवीजपूरककदलकनारङ्गाम्रजम्बूकूष्माण्डयन्ताकामलकरदरादिप्रशस्तफलवर्गः। पूगीफलनागवल्लीदलानि मातृपुटिकानां शतमष्टोत्तरम् । अखण्डतण्डुलाना सेतिका इचयष्टिका पुष्पाणां चय इति प्रचुरमानीयोत्तमवेदिकाय कारकजातं विन्यस्य हस्तशतप्रमाणायां भुवि जीवरक्षादिना क्षेत्र शुद्धि विदध्यात् । तथाचोक्तम् ॥ 'काउ' खेत्तविसुद्धि मङ्गलकोउयजुयं मणभिरामम्। वत्थु जत्थ पदहा कायव्वा वीयरायस्स ॥१॥
इति तदनु पूर्ववत मण्डपप्रदेश विधाय ततो मङ्गलार्थमादौ चैत्यवन्दनं शान्त्यर्थ देवतानां च कायोत्सर्गाणि कृत्वा तदनु वेदिकायामुपविश्य ॐ नमो अरिहंताणं नमो सिद्धाणं नमो आयरियाणं नमो उपज्झायाणं नमो लोए सव्वसाहणं ॐ नमो सम्वोसहिपत्ताणं ॐ नमो विजाहराणं ॐ नमो आगासगामीण ॐ कंक्षं नमः अशचिः शचिर्भवामि स्वाहेति पश्चसप्तवारा सुरभिमुद्रया शुवित्तपादनायात्मनि शुचिविद्या विन्यस्य श्रीपदहदादिमन्त्रैरात्मनो रक्षां कुर्यात् । तथाचागमः॥ 'सुइविजाए सुइणा पंचंगाबद्धपरियरेण चिरा । निसिऊण जहाठाणं दिसि देवयमाइए सब्वे ॥१॥ एवं सन्नद्धगत्तो य सुइ दक्खो जिइदिओ। सियवस्थपाउरंगो पोसहिओ कुणइ अ पइहम ॥२॥
१. कृत्वा क्षेत्रविशुद्धि मङ्गलकौतुकयुतं मनोभिरामम् । वस्तु यत्र प्रतिष्ठा कर्तव्या वीतरागस्य ।।१।। २. शुचिविद्यया शुचिना पंचंगाबद्धपरिक रेण चिरात् । न्यस्य यथास्थानं दिशि देवतादिकाः सर्वे ॥१॥ एवं संनद्धगात्रश्च शुचिर्दशो जितेन्द्रियः । रि.तवस्त्रप्रावृताङ्गः पौषधिकः करोति च प्रतिष्ठाम् ।। २ ।।
॥२६॥
Jain Education in
nal
For Private & Personal Use Only
>
w.jainelibrary.org