________________
॥२॥
भिर्वाहनायुधसमन्वितान् सम्पूज्य अनन्तरं मण्डपा बहिः कुमुदाञ्जनचमरपुष्पदन्ताभिधानान क्षेत्रपालान पूजयेत् ।
ततो हेमाद्येकतमं कुम्भमानीय गालिताम्भसा प्रर्य संहृतविकारेष्वासनं दत्त्वा तत्र मूर्तिरूपं कुम्भ विन्यस्य सागं जिनेशं सम्पूज्य पूर्वद्वारि प्रशान्तशिशिरो। दक्षिणे पर्जन्याशोकौ । पश्चिमे भृतसंजीवनामृतौ । उत्तरे धनेशश्रीकुम्भौ सवस्त्रौ स्रक्सूत्रकण्ठौ सहिरण्यौ चूताश्वत्थदलभूषितवक्त्रौ बीजपूरादिफलसहितौ नन्दादिद्वाराधिष्ठितौ सम्पूज्य यथाक्रमं स्वस्वदिक्षु इन्द्रादिधरणेन्द्रान्तं लोकपालाधिष्ठितं कुम्भदशकम् ततोऽखण्डधारया भृङ्गारेण सह कुम्भमाभ्राम्य भो भोः शक्र यथा स्वस्यां दिशि विघ्नप्रशान्तये सावधानेन स्नानान्तं यावद्भवितव्यमिति ।
अनेन क्रमेण लोकपालान् सम्बोध्य । तत: स्नानमण्डपं दुग्धदाधिसपिश्चन्दन कुकुम सुमनसो धूपं तथा रत्नानि मृत्तिकाः कषायादिकं प्रतिष्ठोपयोगकारकवातं तथा रत्नफलसस्यौषधीअष्टवर्गादिसंज्ञकान् कुम्भान्विन्यस्य अस्त्रप्रोक्षितान् कवचावगुण्ठितान् स्वसंज्ञाभिरभ्यर्च्य क्षीरदधिसर्पिरिचुसमुद्ररूपान् परिकल्प्य बहिरन्यानपि कुम्भान् संस्थाप्य लोकपालायुधाङ्कितं शिलानवकं पञ्चकं वा तासु कलशोयतं सम्पनीय स्नानमुपक्रमेत् ।
सप्तधान्येन रस्तसमूहेन मृद्भिः कपायवर्गेण मूलिकाभिरष्टवर्गणोदकान्तम्चन्दनेन तीर्थाम्भोभिः पञ्चगव्यादिना संस्नाप्य रक्तवस्त्रैराच्छाद्य मण्डपं प्रदक्षिणीकृत्य पाश्चात्यद्वारेण प्रवेश्य वेदिकायां संस्थाप्य अधिवासनामन्त्रेणाधिवास्य पुष्पवासधूपादिभिः सम्पूज्य मुद्रान्यासं कृत्वा धर्माभिजप्तवासपा संच्छाद्य नैवेद्यं दत्वा अहंदादीनि पञ्च तत्वानि विन्यस्य क्षमाप्ने जोवाताकाशगन्धरसरूपस्पर्शराब्दोपस्थपायुपादपाणिवाक्नासिकाजिह्वाचक्षुस्त्वक्श्रोत्रमनोऽहकारवुद्धय
॥२
॥
Jain Education in
a
For Private & Personal Use Only
II
w.jainelibrary.org