SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ॥२१॥ IN एवं परीक्ष्य तस्यां यथोक्तं मण्डपं कुण्डसदितं कारयित्वा द्वारपालपूजादिमन्त्रतर्पणान्तं कर्म कृत्वा मूलमन्त्रेण सहस्र हुत्वा कुम्भपञ्चकं सप्तधान्यानामुपरि स्थितं पुण्योदकपूर्ण प्रशस्तौषधीरत्नगर्भ चूताश्वत्थादिपवरबीजपूरादिफलोपशोभितं वस्त्रयुगावृतं त्रसूत्रकण्ठं शासनेन साङ्गेन भगवता समधिष्ठितं सम्पूज्य लग्नकाले प्रासादस्य मध्यस्थाने कुम्भजलं प्रक्षिप्य पूर्वदक्षिणपश्चिमोत्तरसीमासु च ततो मध्यस्थ वातात्तस्मात् मृदमादाय नैऋत्यां दिशि प्रक्षिपेत् । कुम्भावशिष्टजलेन खातं चाप्लाव्य कुद्दालादिकं संस्थाप्य पूजयेत् । ततः परं पूर्णकुम्भं वस्त्रयुगच्छन्नास्यमिन्द्रस्य स्कन्धे निधाय गीतवाद्यादिब्रह्मघोषेण बहुजनसाक्षिक यावदभिप्रेतं पुरः पूर्वसीमान्तं नयेत् । तत्र च मुहूर्तमान स्थित्वा प्रदक्षिणमार्गे आग्नेयादिईशान दिगन्तं भ्रामयेत । ततः प्रासादभूमौ शङ्कष्टकं प्रासादसीमाविनिश्चयार्थ चतुर्यु कोणेषु विन्यस्य सूत्रेण संयोज्य सुवर्ण-रजत-मुक्तादध्यक्षतादिभिरेषां प्रदक्षिां कुर्यादिति भूमिपरिग्रहं विधाय । मनोवृत्त्या वास्तु संकल्प्याऽशल्यं निरूपयेत् । तत्र यजमानाङ्गकण्डूयनादिना क्षेत्रे शृगालादिप्रवेशेन वा लग्नेन वा ध्वजाद्यायैर्वा कचटतपसहयजैनबभिर्वणः प्रश्नैर्वा शल्यं जानीयात् । तत्र शिरःकण्डूयने शिरःशल्यम् । तत्प्रमाणेन अन्यदङ्गकण्डूदनादिना विकृति करोति तदफ़न तत्प्रमाणेन शल्यम् । द्विरूपे द्विरूपं शल्यम् । सर्वाङ्गिके विकारे सर्वत्र शल्यम् । ज्ञात्वा खनित्वा शल्यमुदधृत्य हस्तापूरपाषाणैरष्टाङ्गुलोघृतमृदं तैलाप्लावितैमुद्गरकुट्टितैः पादत्रयान्तमापूर्य समप्लवां सुघटितां सुश्तक्ष्णां भुवं विधाय छायाशक्वादिना प्राची दिशं संसाध्य शिलासु लाञ्छनानि कृत्वा सम्पूजयेत् ।। ॥ इति भूपरीक्षा ( भूपरिग्रहः) समाप्ता । ॥२२॥ Jan Education Intel Coral For Private & Personal Use Only ainelibrary.org
SR No.600015
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorJinendravijay Gani
PublisherBhuvan Sudarshan Jain Granth Mala Devali Rajasthan
Publication Year1981
Total Pages104
LanguageSanskrit
ClassificationManuscript, Literature, & Art
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy