SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ भूपरीक्षा निर्वाणकलिका. ||२०|| ॥२०॥ गन्धमन्त्रः। सर्वमृद्भ्यः पृथिव्यात्मिकाभ्यो नमः । मृतिकामन्त्रः । न्यग्रोधात्मने सुराधिपतोरणाय नमः । १। पलाशा मने तेजोषिपतोरणाय नमः । २। उदुम्बरात्मने धर्मराजतोरणाय नमः । ३ । सिडकात्मन रक्षोधिपतोरणाय नमः ।४। अश्वत्थात्मने सलिलाधिपतोरणाय नमः । ५ । मधुकात्मने पवनाधिपतोरणाय नमः । ।। प्लक्षात्मने यक्षाधिपतोरणाय नमः । ७ । विल्वात्मने विद्याधिपतोरणाय नमः । ८। तोरणमन्त्रः। ॥ इति आचार्याभिषेकः ॥ ॥४॥ श्रथ भूपरीक्षा ॥ अथ प्रासादं चिकीपुः प्रागेव सुपरीक्षितां भुवं गृह्णीयात् । तत्र भूमिः शुक्ला आज्यगन्धा मधुरा ब्राह्मणस्य । रक्ता रक्तान्तगन्धा कषाया क्षत्रियस्य । पीता तिक्तान्तगन्धा वैश्यस्य । विगन्धा कटुका कृष्णा मध्यगन्धा शूदस्य । शेषा चतूरूपाऽपि खातवारिदीपगुणादिना परीक्षणीया । तत्र हस्तमात्रं खातं तत्रत्यमृदा यस्याः पूर्यते सा मध्यमा । या उद्धरति मृत्तिका सा श्रेष्ठा। यत्राऽरिपूर्णा मृत्तिका साऽधमा। उदकेन च खातमापूरितं पदशतगमनागमनपर्यन्तं यत्र सम्पूर्ण दृश्यते सा ज्यायसी । अगुलोनं मध्यमा । बहुभिरङ्गुलैरून निकृष्टेति । आमकुम्भस्य वा उपरि घृतपूर्णशरावे चतुर्दिनु सितरक्तपीतकृष्णवर्तिचतुष्टयं प्रज्वालयेत् । प्रज्वालितं हृदयादिमन्त्रसम्पूजितमास्नेहान्तं यदि पश्येत्तदा सर्ववर्णाना भूः प्रशस्तेति जानीयात् । अथ निर्वाणा यावन्त्यस्तावता सा न प्रशस्तेति । Jain Education Intern For Private & Personal Use Only K inelibrary.org
SR No.600015
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorJinendravijay Gani
PublisherBhuvan Sudarshan Jain Granth Mala Devali Rajasthan
Publication Year1981
Total Pages104
LanguageSanskrit
ClassificationManuscript, Literature, & Art
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy