SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ प्रबोध्य वर्मणावगुण्ठय ततोऽपि चात्मानं मूर्धन्यभिषिच्य पुष्पादिवस्त्रजातं शुद्धयर्थमस्त्रेण सम्प्रोक्ष्य कवचेनाभ्युक्ष्य हृदयेनाभिमन्य चन्दनेन खिलकं कृत्वा स्वशिरसि मूलमन्त्रेण पुष्पमारोपयेत् । ततो यथाभिमतं मौनं कृत्वा प्लुतमात्रो(मन्त्रो)चारेण मन्त्रशुद्धिं विधाय पूर्वदत्तपुष्पाण्यस्त्रेणापनीय ईशान्यां निक्षिप्यास्त्रधारिणा प्रक्षालनेन देवशुद्धिं विदध्यात् । सर्वत्राप्यात्माश्रयद्रव्यमन्त्रदेवाङ्गपश्चकशुद्धयनन्तरं श्रीमजिनेशं पूजयेत् । तत्र पीठस्याग्रे ॐगुरुभ्यो नमः । ॐपरमगुरुभ्यो नमः । सामान्यार्थगन्धपुष्पधूपदीपान्तरं श्रीमजिनं नत्वा मध्ये कर्णिकायां ॐचतुर्मुखदिव्यसिंहासनाय नमः इति आसनं पूजयेत् । ततः पुष्पैरञ्जलिमापूर्य ॐहां अहन्मूर्तये नमः इति मृति विन्यस्य शेषाश्च सिद्धादिमूर्तीयथावद्विनिवेशयेत् । पुनरञ्जलिमापूर्य बद्धपद्मासनं स्निग्धच्छायमष्टप्रातिहार्योपेतं द्वादशगणसमन्वितं चतुमुखं ज्ञानशक्तियुक्तं संचिन्त्य ॐ हां विद्यादेहाय नमः इति विद्यादेहं विन्यसेत् । पुनरञ्जलिमापूर्य एयहि संघौषडन्तं मूलमन्त्रमुच्चार्य स्फुरद्रश्मिमण्डलं द्वादशान्तं नीत्वा तन्मयीभूय विन्दुस्थानेऽभ्युदितं ध्यात्वा तस्मादादाय स्थिरबुद्धिरावाहनमुद्रया समावाह्य प्राणं यथा तिष्ठ तिष्ठ ठान्तद्वययुक्तेन मूलमन्त्रेण देवमृतौ स्थापन्या संस्थाप्य तेनैव वपडन्तेन सन्निधापन्या सनिधाप्य अत्रैव पूजान्तं यावत् स्थातव्यमिति तेनैव निष्ठुरतया निरोध्य स्वमुद्रां प्रदर्श्य देवाभिमुखं पादयोरच पाद्यं च हृदयेन देवाय दत्त्वा स्वागतं कृत्वा निर्मजनाभ्यजनोद्वर्तनस्नानादीनि विधाय स्नपनार्थ कनकादिकुम्भानाहत्य निरीक्ष्याभ्युक्ष्य संतान्य संप्रोक्ष्य चास्त्रेण स्नानोदकभाण्डेषु तीर्थजलं संकल्प्य अस्त्रेण कुम्भात्तोयं वस्त्रं णं यथा तिन्मयीभूय विन्टर पुनरञ्जलिमापूर्य Vau५॥ Jain Education intern a l For Private & Personal Use Only jainelibrary.org I
SR No.600015
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorJinendravijay Gani
PublisherBhuvan Sudarshan Jain Granth Mala Devali Rajasthan
Publication Year1981
Total Pages104
LanguageSanskrit
ClassificationManuscript, Literature, & Art
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy