________________
॥ ३ ॥
Jain Education Int
जिनान् तर्जन्योः सिद्धान् मध्यमयोराचार्यान् अनामिकयोरुपाध्यायान् कनिष्ठिकयोः साधून् विन्यस्य । ततोऽङ्गानि पृथिव्यादिभूतैः सह क्रमोत्क्रम विधिना संस्थाप्य परेण तेजसा संयोज्य कवचेनावगुण्ठ्य (मुच्य ) सर्वकर्मसु नियोजयेत् । सर्वत्राप्याचमनादावनेनैव विधिना करशुद्धिं विदध्यात् ।
ततो भृतशुद्धयर्थं करकच्छपिकां वा कृष्णरूपं वायु विरेच्य शुक्लेन हविवदात्मानमापूर्य संकुच्य पुनविरेच्य हृदये आत्मानमस्त्र कवचाभ्यां संरक्ष्य प्रथमपूरकार्थेन पार्थिवधारणया अधोमुखनवपादपरूपं शरीरं संचिन्त्य, द्वितीयार्धेन वारुण्या पुष्पफलान्वितं संचिन्त्य, कुम्भकेनाग्नेय्यां शुष्कं दग्धं च रेचकार्धेन वायव्यां भस्मरूपमुयाऽपरेण नाभस्या सुशुद्धं व्योम भावयेत् । यद्वा हृत्कण्ठतालुभ्र मध्यत्रक्षरन्ध्रेषु ह्रां ह्रीं ह्रीं ह्रौं ह्रः यथाक्रमं बीजपञ्श्चकचिन्तनेन देहशुद्धिं विधाय ॐ विमलाय विमलचित्ताय वां वां (पां पां) इवों वीं अशुचिः शुचिर्भवामि स्वाहेति कुम्भमुद्रया स्नानं प्रकुर्यात् ।
तदनु ब्रह्मरन्धललाटदक्षिणकर्णवामकर्णेषु तथा ललाटदक्षिणवाममिजानुद्वयेषु पूर्ववत् चित्यादीन् विन्यस्य ततश्चाकाशवीजं सान्तं विन्दुगुरुकलान्वितं सविसर्गं च कृला हृद्वदनललाटशिरः शिखा स्त्रे ( खां से ) षु षड्विधमपि विन्यस्यानन्तरं पादजानुनाभिहृन्मूर्धसु च पृथिव्यादिभूतपञ्चकं पूर्वक्रमेण विन्यसेदित्यङ्गन्यासं कृत्वा तदनु सिद्धमातृकाभङ्गया कुर्यात् ।।
तत्र ॐकारं युग्मे । न नासावंशे । मः ओष्ठयुग्मे । सि कर्णपाल्योः डं ग्रीवायां । अ दक्षिणे शङ्खे |
For Private & Personal Use Only
॥ ३ ॥
jainelibrary.org