SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ निर्वाण कलिका ॥१२॥ Jain Education In nal विषय मंगलाचरणम् १. नित्यकर्म विधि: उपासक देह शुद्धिः द्वार पूजा पूजागृह प्रवेश: भीमादि विघ्ननिरास: आसन पूजा द्विविध: करन्यासः भूतशुद्धि: मान्त्रिकस्नानम् त्रिविधोऽङ्गन्यासः पत्रात १ २ ३ २ २ २ २ २ २ ३ ३ -: विषयानुक्रमः 卐 विषय मातृकान्यास पञ्चविधशुद्धिः आत्माभिषेकः -- त्रिविध जापः यौगिक ध्यानम् अर्हमूर्ति पूजा विसर्जनम् पत्राङ्क * ४ ५ प्रथम वलये जिनगुर्वादि पूजा ६ द्वितीय वलये विद्यादेवीनां पूजा ७ तृतीय वलये इन्द्रादिक पूजा आदित्यादि पूजा B ७ For Private & Personal Use Only ८ ९ १० १० विषय गृहदेवतागण पूजा दिग्देवता बलिविधानम् पत्राङ्क १० ११ २. दीक्षा विधिः १२ १२ गृहस्थदीक्षा पूर्वं विधिः सर्वतोभद्रमण्डलनिरूपणम् १२ अष्टसमयादि श्रावणम् १५. ३. आचार्याभिषेकः १६ मण्डपवेदिका कुम्भवर्णनम् १६ शङ्खवर्णनम् १७ १७ अभिषेक: नन्दि विधि १८ ।। १२ ।। ww.jainelibrary.org
SR No.600015
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorJinendravijay Gani
PublisherBhuvan Sudarshan Jain Granth Mala Devali Rajasthan
Publication Year1981
Total Pages104
LanguageSanskrit
ClassificationManuscript, Literature, & Art
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy