SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ विषय २५ १८ AM २६ विषय पत्राङ्क अनुज्ञा विधिः नुतनाचार्यदेशना मूलाचार्यस्यानुशास्तिः शङ्खादीनां मन्त्राः ४. भूपरीक्षा अनेकविधा भूपरीक्षा भूमिपरिग्रह विधिः २१ शल्यज्ञानम् २१ ५. शिलान्यास विधिः वास्तुपूजनम् २२ ६. प्रतिष्ठा विधि: १. पाद प्रतिष्ठा शिल्पोन्द्राचार्याणां गुणाः २३ अधिवासना मण्डप रचना २४ भूतशुद्धि सकलीकरण कव चबलिविधानम् २४ पत्राङ्क स्नानमण्डपः शिलावर्णनम् कुम्भ शिलान्यासः ७. द्वार प्रतिष्ठाः विधिः ८. बिम्बप्रतिष्ठा विधिः कारक समूहः शुचि विद्या भूतबलि मन्त्रः मन्त्रन्यासः दिग्बन्धमन्त्रः बिम्बस्नानम् स्नान मन्त्रा जिनावाहनम् नन्दावर्तनिरूपणम् निरूपण गाथाः नन्दावर्तपूजा मन्त्राः For Private & Personal Use Only विषय पत्राङ्क अधिवासनाविद्याद्वयम् सौभाग्यविद्या अतिशयचतुष्कन्यासः अधिवासना (गाथा) धान्य वृष्टिः (,) ४४ मङ्गलप्रतिपाः (,) ४४ बलिदानम् (,) ४४ सुवर्णादिदानम् (,) लवणारात्रिकम् ) चैत्यवंदनादिः (1) अञ्जनशलाकाविधि:(.) वृतादर्शदधिदर्शनम् कर्मक्षयोत्पन्नातिशय न्यास: मन्त्रश्न रत्नधात्वादिन्यास: जिनविम्बप्रतिष्ठा विधिः । प्रतिष्ठामन्त्रः २२ ॥१३॥ Jain Education Int l w.jainelibrary.org
SR No.600015
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorJinendravijay Gani
PublisherBhuvan Sudarshan Jain Granth Mala Devali Rajasthan
Publication Year1981
Total Pages104
LanguageSanskrit
ClassificationManuscript, Literature, & Art
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy