SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् ॥ १२ ॥ Jain Education Inte व्यामेवानाश्रयो भारुण्डपक्षीवाप्रमद्वरः । अम्भोजिनीदलमिवोपलेपपरिवज्जितः ॥ ८१ ॥ शत्रौ मित्रे तृणे स्त्रैणे स्वर्णेऽश्मनि मणौ मृदि । इहामुत्र सुखे दुःखे भवे मोक्षे समाशयः ॥ ८२॥ निष्कारणैककारुण्यपरायणमनस्तया । मज्जद् भवोदधौ मुग्धमुद्दिधीर्षुरिदं जगत् ||८३ ॥ प्रभुः प्रभञ्जन वा प्रतिबद्धोऽब्धिमेखलाम् । नानाग्रामपुरारण्यां विजहार वसुन्धराम् ॥ ८४ ॥ देश दक्षिणचावालमवाप्य प्रभुरन्यदा । श्वेतवीं नगरीं गच्छन्नित्यूचे गोपदारकैः ||८५॥ देवार्यांयमृजुः पन्थाः श्वेतवीमुपतिष्ठते । किन्त्वन्तरेऽस्य कनकखलाख्यस्तापसाश्रमः ||८६|| स हि दृग्विषसर्पेणाधिष्ठितो वर्त्ततेऽधुना । वायुमात्रैकसञ्चारोऽप्रचारः पक्षिणामपि ॥ ८७|| विहाय तदमुं मार्ग वक्रेणाप्यमुना व्रज । सुवर्णेनापि किं तेन कर्णच्छेदो भवेद्यतः ||८८ || तं चाहिं प्रभुरज्ञासीद् यदसौ पूर्वजन्मनि । क्षपकः पारणकार्थं विहतु वसतेरगात् ||८९ || गच्छता तेन मण्डूकी पादपाताद्विराधिता । आलोचनार्थमेतस्य दर्शिता क्षुल्लकेन सा ॥९०॥ सोऽथ प्रत्युत मण्डूकीर्दर्शयन् लोकमारिताः । ऊचे क्षुल्लं मया क्षुद्र किमेता अपि मारिताः ॥ ९१ ॥ १ ०श्रयः शश्वत् भारुण्ड इष तत्परः -शां । तु० पृ० १० टि० ४ । 'भारण्ड इवाप्रमत्तो व्योमेव च निराश्रयः । " त्रिषष्टि० १० । ३ । ४२ । २ श्वेतम्ब - मु० । एवमग्रेऽपि ॥ ३ इत आरभ्य ॥ १३९ ॥ लोकपर्यन्तं सर्व चण्डकौशिककथानकं समानं त्रिषष्टि० १० । ३ । २२५-२७९ ।। "L For Private & Personal Use Only 6600010 प्रथमः प्रकाशः श्लोक २ ॥ १२ ॥ 5 10 www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy