________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
॥ १२ ॥
Jain Education Inte
व्यामेवानाश्रयो भारुण्डपक्षीवाप्रमद्वरः । अम्भोजिनीदलमिवोपलेपपरिवज्जितः ॥ ८१ ॥ शत्रौ मित्रे तृणे स्त्रैणे स्वर्णेऽश्मनि मणौ मृदि । इहामुत्र सुखे दुःखे भवे मोक्षे समाशयः ॥ ८२॥ निष्कारणैककारुण्यपरायणमनस्तया । मज्जद् भवोदधौ मुग्धमुद्दिधीर्षुरिदं जगत् ||८३ ॥ प्रभुः प्रभञ्जन वा प्रतिबद्धोऽब्धिमेखलाम् । नानाग्रामपुरारण्यां विजहार वसुन्धराम् ॥ ८४ ॥ देश दक्षिणचावालमवाप्य प्रभुरन्यदा । श्वेतवीं नगरीं गच्छन्नित्यूचे गोपदारकैः ||८५॥ देवार्यांयमृजुः पन्थाः श्वेतवीमुपतिष्ठते । किन्त्वन्तरेऽस्य कनकखलाख्यस्तापसाश्रमः ||८६|| स हि दृग्विषसर्पेणाधिष्ठितो वर्त्ततेऽधुना । वायुमात्रैकसञ्चारोऽप्रचारः पक्षिणामपि ॥ ८७|| विहाय तदमुं मार्ग वक्रेणाप्यमुना व्रज । सुवर्णेनापि किं तेन कर्णच्छेदो भवेद्यतः ||८८ || तं चाहिं प्रभुरज्ञासीद् यदसौ पूर्वजन्मनि । क्षपकः पारणकार्थं विहतु वसतेरगात् ||८९ || गच्छता तेन मण्डूकी पादपाताद्विराधिता । आलोचनार्थमेतस्य दर्शिता क्षुल्लकेन सा ॥९०॥ सोऽथ प्रत्युत मण्डूकीर्दर्शयन् लोकमारिताः । ऊचे क्षुल्लं मया क्षुद्र किमेता अपि मारिताः ॥ ९१ ॥ १ ०श्रयः शश्वत् भारुण्ड इष तत्परः -शां । तु० पृ० १० टि० ४ । 'भारण्ड इवाप्रमत्तो व्योमेव च निराश्रयः । " त्रिषष्टि० १० । ३ । ४२ । २ श्वेतम्ब - मु० । एवमग्रेऽपि ॥ ३ इत आरभ्य ॥ १३९ ॥ लोकपर्यन्तं सर्व चण्डकौशिककथानकं समानं त्रिषष्टि० १० । ३ । २२५-२७९ ।।
"L
For Private & Personal Use Only
6600010
प्रथमः
प्रकाशः
श्लोक २
॥ १२ ॥
5
10
www.jainelibrary.org