________________
स्वोपक्षवृत्तिविभूषितं योगशास्त्रम्
प्रथमः प्रकाशः
___ तस्य चायमादिश्लोकःनमो दुर्वाररागादिवैरिवारनिवारिणे ।
अर्हते योगिनाथाय महावीराय तायिने ॥१॥ ___अत्र 'महावीराय' इति विशेष्यपदम् । विशेषेण ईरयति क्षिपति कर्माणीति वीरः,
" विदारयति यत् कर्म तपसा च विराजते ।
तपोवीर्येण युक्तश्च तस्माद् वीर इति स्मृतः ॥" [ ] इति लक्षणाद् निरुक्ताद्वा वीरः । महांश्चासावितरवीरापेक्षया वीरश्च महावीरः । इदं च जन्ममहोत्सवसमये 'तनुशरीरोऽयं कथं जलप्राग्भारभारं सोढा' इति शक्रशङ्काशङ्कसमुद्धरणाय भगवता वामचरणाङ्गुष्ठनिपीडितसुमेरुशिखरप्रकम्पमानमहीतलोल्लसितसरित्पतिक्षोभशङ्कितब्रह्माण्डमाण्डोदरदर्शनप्रयुक्तावधिज्ञानज्ञातप्रभावातिशयविस्मितेन वास्तोष्पतिना नाम निर्ममे ' महावीरोऽयम्' इति । तत् पुनरनादिभवप्ररूढप्रौढकर्मसमुन्मूलनबलेन यथार्थीकृतं भगवता। वर्धमान इति तु नाम मातरपितराभ्यां कृतम् । श्रमणो देवार्य इति च जनपदेन । तस्मै नम इति सम्बन्धः । शेषाणि विशेषणानि । तैस्तु सद्भतार्थप्रतिपादनपरैश्चत्वारो भगवदतिशयाः प्रकाश्यन्ते । तत्र पूर्वार्धनापायापगमाति
१ इन्द्रेण ॥२ अपनयन-ख० ॥३कृतं च भगवता-मु० ख०॥४°णानि स्पष्टानीति-खं० ॥
Jain Education Int
For Private & Personal use only
Hiwww.jainelibrary.org: