SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृति विभूषितं योगशाखम ।। १४६ ।। Jain Education Inter अदेशा - Saroयोश्चर्या त्यजन् जानन् बला-बलम् । वृत्तस्थज्ञानवृद्धानां पूजकः पोष्यपोषकः || ५४|| दीर्घदर्शी विशेषज्ञः कृतज्ञो लोकवल्लभः । सलज्जः सदयः सौम्यः परोपकृतिकर्मठः || ५५॥ अन्तरङ्गारिषड्वर्गपरिहारपरायणः । वशीकृतेन्द्रियग्रामो गृहिधर्माय कल्पते || ५६ || दशभिः कुलकम् । स्वामिद्रोह-मिश्रद्रोह-विश्वसितवश्च्चन चौर्यादिगर्ह्यार्थोपार्जन परिहारेणार्थोपार्जनोपायभूतः स्वस्ववर्णानुरूपः सदाबारो न्यायः, तेन सम्पन्न उत्पन्नो विभवः सम्पद् यस्य स तथा । न्यायसम्पन्नो हि विभव इहलोकहिताय, अशङ्कनीयतया स्वशरीरेण तत्फलभोगाद् मित्र-स्वजनादौ संविभागकरणाच्च । यदाह - 66 ] 'सर्व्वत्र यो धीराः स्वकर्मबलगर्विताः । कुकर्मनिहतात्मानः पापाः सर्वत्र शङ्किताः ॥ " [ परलोकहिताय च सत्पात्रेषु विनियोगाद्दीनादौ कृपया वितरणाच्च । अन्यायोपात्तस्तु लोकद्वयेऽप्यहितायैव, १ स्वकर्मनि खं. ॥ For Private & Personal Use Only zooooooo प्रथम: प्रकाशः श्लोक : ४७-५६ ॥१४६॥ 5 10 w.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy