________________
स्वोपज्ञवृति
विभूषितं योगशाखम
।। १४६ ।।
Jain Education Inter
अदेशा - Saroयोश्चर्या त्यजन् जानन् बला-बलम् । वृत्तस्थज्ञानवृद्धानां पूजकः पोष्यपोषकः || ५४|| दीर्घदर्शी विशेषज्ञः कृतज्ञो लोकवल्लभः । सलज्जः सदयः सौम्यः परोपकृतिकर्मठः || ५५॥ अन्तरङ्गारिषड्वर्गपरिहारपरायणः ।
वशीकृतेन्द्रियग्रामो गृहिधर्माय कल्पते || ५६ || दशभिः कुलकम् ।
स्वामिद्रोह-मिश्रद्रोह-विश्वसितवश्च्चन चौर्यादिगर्ह्यार्थोपार्जन परिहारेणार्थोपार्जनोपायभूतः स्वस्ववर्णानुरूपः सदाबारो न्यायः, तेन सम्पन्न उत्पन्नो विभवः सम्पद् यस्य स तथा । न्यायसम्पन्नो हि विभव इहलोकहिताय, अशङ्कनीयतया स्वशरीरेण तत्फलभोगाद् मित्र-स्वजनादौ संविभागकरणाच्च । यदाह -
66
]
'सर्व्वत्र यो धीराः स्वकर्मबलगर्विताः । कुकर्मनिहतात्मानः पापाः सर्वत्र शङ्किताः ॥ " [ परलोकहिताय च सत्पात्रेषु विनियोगाद्दीनादौ कृपया वितरणाच्च । अन्यायोपात्तस्तु लोकद्वयेऽप्यहितायैव,
१ स्वकर्मनि खं. ॥
For Private & Personal Use Only
zooooooo
प्रथम:
प्रकाशः
श्लोक :
४७-५६
॥१४६॥
5
10
w.jainelibrary.org