________________
कल्पसूत्र ४६
Jain Education International
माहणीए जालंधर सगोत्ताए कुच्छिसि गब्भं साहर, साहरिता मम एयमाणत्तिअं खिप्पामेव पच्चपिणाहि ॥ २५ ॥
तणं से हरिणेगमेसी पायत्ताणियाहिवई देवे सक्केणं देविदेणं देवरन्ना एवं वृत्ते समाणे हट्ठे जाव हयहियए करयल जाव त्ति कट्टु एवं जं देव आणds [त्ति ] आणाए विणणं वयणं पडिसुणेइ, एवं पडिणित्ता सक्करस देविंदस्स देवरन्नो अंतियाओ पडिणिक्खमइ, पडिनिक्खमित्ता उत्तरपुरच्छिमं दिसीभागं अवक्कमइ, अवक्कमित्ता वेडव्वियसमुग्धाएणं समोहणति, वे उव्वियसमुग्धाएणं समोहणित्ता संखिज्जाई जोयणाई दंडं निसिरइ, तंजहा - रयणाणं वइराणं वेरुलियाणं लोहियक्खाणं मसारगल्लाणं हंसगब्भाणं पुलयाणं सोगंधियाणं जोइरसाणं अंजणाणं अंजणपुलयाणं [ रयणाणं] जायरूवाणं सुभगाणं अंकाणं फलिहाणं
For Private & Personal Use Only
www.jainelibrary.org