________________
Appalwa
चक्कवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा तुच्छकुलेसु वा किविणकुलेसु वा दरिद्दकुलेसु वा भिक्खागकुलेसु वा आयाइंसु वा आयाइंति वा, आयाइस्संति वा, नो चेव णं जोणीजम्मणनिक्खमणेणं निमिसु वा निक्खमंति वा निक्खमिस्संति वा ॥२२॥ ___ अयं च णं समणे भगवं महावीरे जंबडीवे दीवे भारहे वासे माहणकुंडग्गामे नयरे उसभदत्तस्स माहणस्स कोडालसगोत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगोत्ताए कुच्छिसि गब्भत्ताए वक्कंते ॥२३॥ ___ तं जीयमेयं तीयपच्चुप्पण्णमणागयाणं सक्काणं देविदाणं देवराईणं अरहते भगवंते तहप्पगारेहितो वा अन्तकुहितो वा पंतकुलहितो वा तुच्छकुलेहितो वा किविणकुहितो वा दरिद्दकुलैहितो वा वणीमग्ग
कल्पसूत्र
४२
Jain Education International
For Private & Personal use only
www.jainelibrary.org.]