SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Appalwa चक्कवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा तुच्छकुलेसु वा किविणकुलेसु वा दरिद्दकुलेसु वा भिक्खागकुलेसु वा आयाइंसु वा आयाइंति वा, आयाइस्संति वा, नो चेव णं जोणीजम्मणनिक्खमणेणं निमिसु वा निक्खमंति वा निक्खमिस्संति वा ॥२२॥ ___ अयं च णं समणे भगवं महावीरे जंबडीवे दीवे भारहे वासे माहणकुंडग्गामे नयरे उसभदत्तस्स माहणस्स कोडालसगोत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगोत्ताए कुच्छिसि गब्भत्ताए वक्कंते ॥२३॥ ___ तं जीयमेयं तीयपच्चुप्पण्णमणागयाणं सक्काणं देविदाणं देवराईणं अरहते भगवंते तहप्पगारेहितो वा अन्तकुहितो वा पंतकुलहितो वा तुच्छकुलेहितो वा किविणकुहितो वा दरिद्दकुलैहितो वा वणीमग्ग कल्पसूत्र ४२ Jain Education International For Private & Personal use only www.jainelibrary.org.]
SR No.600010
Book TitleKalpasutra
Original Sutra AuthorBhadrabahuswami
AuthorVinaysagar
PublisherRajasthan Prakruti Bharati Sansthan Jaipur
Publication Year1984
Total Pages458
LanguageHindi
ClassificationManuscript, Canon, Literature, Paryushan, & agam_kalpsutra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy