________________
पिव समूससियरोमकूवे सुमिणोग्गहं करेइ, करित्ता ईहं [अणु] पविसइ, ईहं अणुपविसित्ता अप्पणो साहाविएणं मतिपुव्वएणं बुद्धिविन्नाणेणं तेसि सुमिणाणं अत्थुग्गहं करेइ, करित्ता देवाणंदं माहणि एवं वयासी ॥७॥
ओराला णं तमे देवाणुप्पिए ! समिणा दिट्ठा, कल्लाणा णं सिवा धन्ना मंगल्ला सस्सिरीया आरोग्गतुठि-दोहाउ-कल्लाण-मंगल्लकारगा णं तुमे देवाणुप्पिए! सुमिणा दिट्ठा। तंजहा-अत्थलाभो देवाणुप्पिए! भोगलाभो [देवाणुप्पिए!, पुत्तलाभो [देवाणुप्पिए!], सुक्खलाभो देवाणुप्पिए !, एवं खलु तुमे देवाणुप्पिए! नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाणं राइंदियाणं विइक्कंताणं सुकुमालपाणिपायं अहीणपडिपुन्न-चिदियसरीरं लक्खण-वंजणगुणोववेयं माणुम्माण-पमाणपडिपुन्न-सुजाय-सव्वंग-सुंदरंगं ससिसोमाकारं कंतं पियदंसणं सुरूवं
cuww
कल्पसूत्र १६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org