________________
नक्खत्तेणं जोगमुवागएणं आहारवक्कंतीए भववक्कंतीए सरीरवक्कंतीए कुच्छिसि गब्भत्ताए वक्कंते॥२॥ ___ समणे भगवं महावीरे तिन्नाणोवगए यावि होत्था - चइस्सामि त्ति जाणइ, चइमाणे न याणइ, चुए मि त्ति जाणइ ॥३॥ ___ जंरणि चणं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगोत्ताए कुच्छिसि गब्भत्ताए वक्कते तं रणि च णं सा देवाणंदा माहणी सयणिज्जंसि सुत्तजागरा ओहोरमाणी२ इमे एयारूवे ओराले कल्लाणे सिवे धन्ने मंगल्ले सस्सिरीए चोदस महासुमिणे पासित्ता णं पडिबुद्धा ॥४॥ तंजहा-गय-वसह-सीह-अभिसेय-दाम-ससि-दिणयरं झयं कुंभं । पउमसर-सागर-विमाण-भुवण-रयणुच्चय-सिहिं च ॥१॥॥५॥
कल्पसूत्र १०
Bain Education International
For Pelvate & Personal use only
www.jainelibrary.org,