________________
कल्पसूत्र
३४८
Jain Education International
निग्गंथेण वा निग्गंथीए वा जाव पडिलेहियव्वे भवति । से तं अंड ॥ ६ ॥ ॥ २७१॥
से किं तं लेणसुहमे ? लेणसुहुमे पंचविहे पण्णत्ते, तंजहा - उत्तिगणे, भिंगुलेणे, उज्जुए, तालमूलए संबुक्कावट्टे नामं पंचमे, जे छउमत्थेणं निग्गंथेण वा निग्गंथीए वा अभिक्खणं २ जाणियव्वे जाव पडिले हियव्वे भवति । से तं लेणसुहुमे ॥ ७ ॥ ॥ २७२॥
से किं तं सिणेहसुहुमे ? सिणेहसुहुमे पंचविहे पण्णत्ते, तंजहाउस्सा, हिमए, महिया, करए, हरतणुए, जे छउमत्थेणं निग्गंथेण वा निग्गंथीए वा अभिक्खणं २ जाव पडिलेहियव्वे भवति । से तं सिणेहसुहुमे ॥ ८ ॥ ॥ २७३॥
For Private & Personal Use Only
www.jainelibrary.org