SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र ३४८ Jain Education International निग्गंथेण वा निग्गंथीए वा जाव पडिलेहियव्वे भवति । से तं अंड ॥ ६ ॥ ॥ २७१॥ से किं तं लेणसुहमे ? लेणसुहुमे पंचविहे पण्णत्ते, तंजहा - उत्तिगणे, भिंगुलेणे, उज्जुए, तालमूलए संबुक्कावट्टे नामं पंचमे, जे छउमत्थेणं निग्गंथेण वा निग्गंथीए वा अभिक्खणं २ जाणियव्वे जाव पडिले हियव्वे भवति । से तं लेणसुहुमे ॥ ७ ॥ ॥ २७२॥ से किं तं सिणेहसुहुमे ? सिणेहसुहुमे पंचविहे पण्णत्ते, तंजहाउस्सा, हिमए, महिया, करए, हरतणुए, जे छउमत्थेणं निग्गंथेण वा निग्गंथीए वा अभिक्खणं २ जाव पडिलेहियव्वे भवति । से तं सिणेहसुहुमे ॥ ८ ॥ ॥ २७३॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600010
Book TitleKalpasutra
Original Sutra AuthorBhadrabahuswami
AuthorVinaysagar
PublisherRajasthan Prakruti Bharati Sansthan Jaipur
Publication Year1984
Total Pages458
LanguageHindi
ClassificationManuscript, Canon, Literature, Paryushan, & agam_kalpsutra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy