SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र ३४६ Jain Education International से किं तं हरियसुहुमे ? हरियसुहुमे पंचविहे पण्णत्ते, तं जहाfood जाव सुकिल्ले । अस्थि हरियसुहुमे पुढवीस माणवण्णए जे छउमत्थेणं निग्गंथेण वा निग्गंथीए वा अभिक्खणं २ जाणियव्वे पासियव्वे पडिलेहियव्वे भवति । से तं हरियसुहुमे ॥ ४ ॥ ॥ २६९॥ से किं तं पुप्फसहमे ? पुप्फसुहुमे पंचविहे पण्णत्ते, तंजहा - किण्हे जाव सुकिल्ले । अत्थि पुप्फसुहमे रुक्खसमाणवण्णए नामं पण्णत्ते, जे छउमत्थेणं निग्गंथेण वा निग्गंथीए वा अभिक्खणं २ जाणियव्वे जाव पडिलेहियव्वे भवति । से तं पुप्फसुहुमे ॥ ५ ॥ ॥२७०॥ से किं तं अंडमे ? अंडसुहुमे पंचविहे पण्णत्ते, तंजहा - उद्दसंडे, उक्कलियंडे, पिपीलियंडे, हलियंडे, हल्लोहलियंडे, जे छउमत्थेणं For Private & Personal Use Only www.jainelibrary.org
SR No.600010
Book TitleKalpasutra
Original Sutra AuthorBhadrabahuswami
AuthorVinaysagar
PublisherRajasthan Prakruti Bharati Sansthan Jaipur
Publication Year1984
Total Pages458
LanguageHindi
ClassificationManuscript, Canon, Literature, Paryushan, & agam_kalpsutra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy