________________
कल्पसूत्र ३४६
Jain Education International
से किं तं हरियसुहुमे ? हरियसुहुमे पंचविहे पण्णत्ते, तं जहाfood जाव सुकिल्ले । अस्थि हरियसुहुमे पुढवीस माणवण्णए जे छउमत्थेणं निग्गंथेण वा निग्गंथीए वा अभिक्खणं २ जाणियव्वे पासियव्वे पडिलेहियव्वे भवति । से तं हरियसुहुमे ॥ ४ ॥ ॥ २६९॥
से किं तं पुप्फसहमे ? पुप्फसुहुमे पंचविहे पण्णत्ते, तंजहा - किण्हे जाव सुकिल्ले । अत्थि पुप्फसुहमे रुक्खसमाणवण्णए नामं पण्णत्ते, जे छउमत्थेणं निग्गंथेण वा निग्गंथीए वा अभिक्खणं २ जाणियव्वे जाव पडिलेहियव्वे भवति । से तं पुप्फसुहुमे ॥ ५ ॥ ॥२७०॥
से किं तं अंडमे ? अंडसुहुमे पंचविहे पण्णत्ते, तंजहा - उद्दसंडे, उक्कलियंडे, पिपीलियंडे, हलियंडे, हल्लोहलियंडे, जे छउमत्थेणं
For Private & Personal Use Only
www.jainelibrary.org