________________
चक्खुफासं हव्वमागच्छइ, जा छउमत्थेणं निग्गंथेण वा निग्गंथीए वा अभिक्खणं २ जाणियव्वा पासियव्वा पडिलेहियव्वा भवइ, से तं पाणसुहुमे ॥१॥॥२६६॥
से कि तं पणगसहमे? पणगसुहमे पंचविहे पण्णत्ते, तंजहा-किण्हे नीले, लोहिए, हालिद्दे, सुक्किल्ले। अत्थि पणगसुहुमे तद्दव्वसमाणवण्णए नामं पण्णत्ते, जे छउमत्थेणं निग्गंथेण वा निग्गंथीए वा जाव पडिलेहियव्वे भवति । से तं पणगसहमे ॥ २॥ ॥२६७॥
से कि तं बीयसुहमे ? बीयसहमे पंचविहे पण्णत्ते, तंजहा-किण्हे जाव सुकिल्ले । अस्थि बीयसुहमे कण्णियासमाणवण्णए नामं पन्नत्ते, जे छउमत्थेणं निग्गंथेण वा निग्गंथीए वा जाव पडिलेहियत्वे भवति । से तं बीयसुहमे ॥ ३ ॥॥२६८॥
कल्पसूत्र ३४४
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org