________________
कल्पसूत्र
३४२
Jain Education International
विगओदए से काए छिन्नसिणेहे, एवं से कप्पर असणं वा पाणं वा खाइमं वा साइमं वा आहारितए ॥२६४ ॥
वासावासं पज्जोसवियाणं इह खलु निग्गंथाण वा निग्गंथीण वा इमाई अट्ठ सुहुमाई, जाई छउमत्थेणं निग्गंथेण वा निग्गंथीए वा अभिक्खणं २ जाणियव्वाइं पासियव्वाइं पडिलेहियव्वाइं भवंति, तं जहा - पाणसुहुमं, पणगसुहुमं, बीयसुहुमं, हरियसुहुमं, पुप्फसुहुमं, अंडसुमं लेणसुहुमं, सिणेहसुमं ॥ २६५ ॥
से किं तं पाणसहमे ? पाणसुहुमे पंचविहे पन्नत्ते, तंजहा - किण्हे, नीले, लोहिए, हालिदे, सुक्किल्ले । अत्थि कुंथू अणुद्धरी नाम, जा foया अचलमाणा छउमत्थाणं नो चक्खुफासं हव्वमागच्छइ, जा अट्टिया चलमाणा छउमत्थाणं
For Private & Personal Use Only
www.jainelibrary.org