________________
तेणेव उवागच्छित्ता असोगवरपायवस्स अहे जाव सयमेव चउमुट्ठियं लोयं करेइ, करित्ता छटेणं भत्तेणं अपाणएणं आसाढाहिं नक्खत्तेणं जोगमुवागएणं उग्गाणं भोगाणं राइण्णाणं खत्तियाणं च चहिं सहस्सेहि सद्धि एगं देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारियं पव्वईए ॥१९५॥ __उसभे णं अरहा कोसलिए एगं वाससहस्सं निच्चं वोसटकाए चियत्तदेहे जाव अप्पाणं भावमाणस्स एक्कं वाससहस्सं विइक्कंतं, तओ णं जे से हेमंताणं चउत्थे मासे सत्तमे पक्खे फग्गुणबहुले, तस्स णं फग्गुणबहुलस्स एक्कारसीपक्खेणं पुव्वलकालसमयंसि पुरिमतालस्स नगरस्स [बहिया] सगडमुहंसि उज्जाणंसि नग्गोहवरपायवस्स अहे अट्ठमेणं भत्तेणं अपाणएणं आसाढाहिं नक्खत्तेणं जोगमुवागएणं झाणं
कल्पसूत्र २६४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org