________________
जाव तिण्णि वाससयाई कुमार अगारवासमझे वसित्ता णं पुणरवि लोयंतिएहि जीयकप्पिएहि देहि तं चेव सव्वं [भाणियव्वं,] जाव दाणं दाइयाणं परिभाइत्ता, जे से वासाणं पढमे मासे दोच्चे पक्खे सावणसुद्धे, तस्स णं सावणसुद्धस्स छट्ठीपक्खेणं पुव्वलकालसमयंसि उत्तरकुराए सीयाए सदेवमणुयासुराए परिसाए अणुगम्ममाणमग्गे जाव बारवतीए नयरीए मझमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव रेवयए उज्जाणे तेणेव उवागच्छइ, उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ, ठावित्ता सीयाओ पच्चोरहइ, सोयाओ पच्चोरुहित्ता सयमेव आभरणमल्लालंकारं ओमुयति, ओमुइत्ता सयमेव पंचमुट्ठियं लोयं करेइ, करित्ता छटेणं भत्तेणं अपाणएणं चित्ताहिं नक्खत्तेणं जोगमुवागएणं एगं देवदूसमादाय एगेणं पुरिससहस्सेणं [सद्धि]
कल्पसूत्र २३२
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International