SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ( xiv ) Jain Education International ।। छ । । तस्यास्ति वार्दयिता प्रशस्या, कोऽलं गुणान् वर्णयितुं न यस्याः । याsजीजनत् पुत्रमणि प्रधानं, लोलाभिधानं सुरगोसमानम् ||४|| arrant तस्य गुणौघखानी, चन्द्राउलिश्चान्यतमाऽथ जानी । विश्वम्भरायां विलसच्चरित्राः सुता श्रमी पञ्च तयोः पवित्राः ||५|| वज्राङ्गदाभिध- हेमराज - श्चाम्पाभिधानोऽप्यथ नेमराजः । सुता च झांझरपरा च साम्पू, तथा तृतीया प्रतिभाति पातू || ६ || इत्यादिनिःशेषपरिच्छदेन परिवृतेन प्ररणतोत्तमेन । शुद्धक्रियापालन पेशलेन, श्री लोलसुश्रावकनायकेन ॥७॥ सुवर्णदण्डप्रविराजमाना, विचित्ररूपावलिनिःसमाना । श्री कल्पसूत्रस्य च पुस्तिकेयं, कृशानुषट्पञ्चधरामितेऽब्दे ( १५६३) ।। ८ ।। संलेखिता श्रीयुतवाचकेन्द्र - श्रीभानुमेर्वाह्वयसंयतानाम् । विवेकतः शेखर नामधेय - सद्वाचकानामुपकारिता च ॥१॥ न जातु जाड्यादिधरा भवन्ति, न ते जना दुर्गतिमाप्नुवन्ति । वैराग्यरङ्ग प्रथयत्यमोघं ये लेखयन्तीह जिनागमौघम् ||१०|| श्रीजिनशासनं जीयाद् जीयाच्च श्रीजिनागमः । तल्लेखकश्च जीयासु- र्जीयासुर्भुवि वाचकाः ।। ११ ।। इति प्रशस्ति ( : ) । ॥ श्रीः ॥ ।।छ।। For Private & Personal Use Only ॥ श्रीः ॥ 11311 www.jainelibrary.org
SR No.600010
Book TitleKalpasutra
Original Sutra AuthorBhadrabahuswami
AuthorVinaysagar
PublisherRajasthan Prakruti Bharati Sansthan Jaipur
Publication Year1984
Total Pages458
LanguageHindi
ClassificationManuscript, Canon, Literature, Paryushan, & agam_kalpsutra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy