________________
( xiv )
Jain Education International
।। छ । ।
तस्यास्ति वार्दयिता प्रशस्या, कोऽलं गुणान् वर्णयितुं न यस्याः । याsजीजनत् पुत्रमणि प्रधानं, लोलाभिधानं सुरगोसमानम् ||४|| arrant तस्य गुणौघखानी, चन्द्राउलिश्चान्यतमाऽथ जानी । विश्वम्भरायां विलसच्चरित्राः सुता श्रमी पञ्च तयोः पवित्राः ||५|| वज्राङ्गदाभिध- हेमराज - श्चाम्पाभिधानोऽप्यथ नेमराजः । सुता च झांझरपरा च साम्पू, तथा तृतीया प्रतिभाति पातू || ६ || इत्यादिनिःशेषपरिच्छदेन परिवृतेन प्ररणतोत्तमेन । शुद्धक्रियापालन पेशलेन, श्री लोलसुश्रावकनायकेन ॥७॥ सुवर्णदण्डप्रविराजमाना, विचित्ररूपावलिनिःसमाना । श्री कल्पसूत्रस्य च पुस्तिकेयं, कृशानुषट्पञ्चधरामितेऽब्दे ( १५६३) ।। ८ ।। संलेखिता श्रीयुतवाचकेन्द्र - श्रीभानुमेर्वाह्वयसंयतानाम् । विवेकतः शेखर नामधेय - सद्वाचकानामुपकारिता च ॥१॥ न जातु जाड्यादिधरा भवन्ति, न ते जना दुर्गतिमाप्नुवन्ति । वैराग्यरङ्ग प्रथयत्यमोघं ये लेखयन्तीह जिनागमौघम् ||१०|| श्रीजिनशासनं जीयाद् जीयाच्च श्रीजिनागमः । तल्लेखकश्च जीयासु- र्जीयासुर्भुवि वाचकाः ।। ११ ।।
इति प्रशस्ति ( : ) ।
॥ श्रीः ॥
।।छ।।
For Private & Personal Use Only
॥ श्रीः ॥
11311
www.jainelibrary.org