________________
जियकप्पिएहि दिवेहि] ताहि इटाहिं जाव एवं वयासी-जय जय नंदा! जय जय भद्दा ! भदं ते जाव जय जय सदं पउंजंति ॥१५२॥
पव्विं पिणं पासस्स अरहओ पुरिसादाणीयस्स माणुस्सगाओ गिहत्थधम्माओ अणुत्तरे आहोहिए, तं चेव सव्वं जाव दाणं दाइयाणं परिभाइत्ता, जे से हेमंताणं दोच्चे मासे तच्चे पक्खे पोसबहुले तस्स णं पोसबहुलस्स एक्कारसीदिवसेणं पुन्वह्नकालसमयंसि विसालाए सिबियाए सदेवमणुयासुराए परिसाए, तं चेव सव्वं, नवरं वाणारसि नर्गार मझमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव आसमपए उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ, उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ, सीयं ठावित्ता सीयाओ पच्चोरुहइ, पच्चोरुहित्ता सयमेव आभरणमल्लालंकारं ओमयति, आभरणमल्लालं
an
dowws
कल्पसूत्र २१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org