________________
कल्पसूत्र
१९६
Jain Education International
भासरासी महग्गहे दोवाससहस्सट्टिई समणस्स भगवओ महावीरस्स जम्मनक्खत्तं संकते, तप्पभिदं च णं समणाणं निग्गंथाणं निग्गंथोण य नो उदिए उदिए पूयासक्कारे पवत्तइ ॥ १२८ ॥ जया णं से खुद्दाए जाव जम्मनक्खत्ताओ विइक्कंताओ भविस्सति, तया णं समणाणं निग्गंथाणं निग्गंथीण य उदिए २ पूयासक्कारे भविस्सइ ॥ १३० ॥
जं रर्याणि च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे, तं रर्याणि च णं कुंथू अणुद्धरी नामं समुप्पन्ना, जा ठिया अचलमाणा छउमत्थाणं निग्गंथाणं निग्गंथीण य नो चक्खुफासं हव्वमागच्छंति, जा अठिआ चलमाणा छउमंत्थाणं निग्गंथाणं निग्गंथीण य चक्खुफासं हव्वमागच्छंति, जं पासित्ता बहूहिं निगह friथीहिय भत्ता पच्चक्खायाई ॥१३१॥
For Private & Personal Use Only
www.jainelibrary.org