________________
वाहणं कोसं कठागारं चिच्चा पुरं चिच्चा अंतेउरं चिच्चा जणवदं चिच्चा विपुलधण-कणग-रयण-मणि-मोत्तिय-संख-सिल-प्पवाल-रत्तरयणमाइयं संतसारसावतिज्जं विच्छडुइत्ता विगोवइत्ता, दाणं दायाहिं परिभाइत्ता, दाणं दाइयाणं परिभाइत्ता, जे से हेमंताणं पढमे मासे पढमे पक्खे मग्गसिरबहुले तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं पाईणगामिणीए छायाए पोरिसीए अभिनिविट्टाए पमाणपत्ताए सुव्वएणं दिवसेणं विजएणं मुहुत्तेणं चंदप्पभाए सीयाए सदेवमणुयासुराए परिसाए समणुगम्ममाणमग्गे संखिय-चक्किय-नंगलिय-मुहमंगलिय-वद्धमाणपूसमाण-घंटियगणेहि, ताहि इटाहि कंताहिं पियाहि मणुन्नाहि मणामाहिं ओरालाहि कल्लाणाहिं सिवाहिं धन्नाहि मंगल्लाहि मियमहरसस्सिरीयाहिं हिययपह्लायणिज्जाहिं अट्ठसइयाहिं अपुणरुत्ताहि वहि
कल्पसूत्र
For Private & Personal Use Only
Jan Education International
www.jainelibrary.org